Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Majjhimanikāya (ṭīkā) >> Uparipaṇṇāsa-ṭīkā >> 2. Anupadavaggo >> 2. Chabbisodhanasuttavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 2. Chabbisodhanasuttavaṇṇanā Далее >>
Закладка

99. Dubbalanti pheggu viya subhejjanīyaṃ balavirahitaṃ, asāranti attho. Virāgutanti palujjanasabhāvaṃ. Vigacchanasabhāvanti vināsagamanasabhāvaṃ. Aniccadukkhavipariṇāmattā assāsalesassapi abhāvato assāsavirahitaṃ. Ārammaṇakaraṇavasena samannāgamanavasena ca yathārahaṃ upenti upagacchantīti upayā, "etaṃ mama, eso me attā"ti upādiyanti daḷhaggāhaṃ gaṇhantīti upādānā. Adhitiṭṭhati cetaso abhinandanabhūtāti cetaso adhiṭṭhānaṃ. Tāhīti taṇhādiṭṭhīhi. Tanti cittaṃ. Abhinivisatīti abhirativasena nivisati, ayañhettha attho – sakkāyadhammesu cittaṃ abhinivisati "etaṃ mamaṃ, eso me attā"ti ajjhosāya tiṭṭhati etāhi abhinivesāhi, tathā sakkāyadhammesu cittaṃ anuseti etāhīti anusayā, taṇhādiṭṭhiyo. Yadaggena hi tebhūmakadhammesu rāgādayo anusenti, tadaggena taṃsahagatadhammā tattha anusentīti pariyāyena, "taṃ anusetī"ti vuttaṃ. Khayā virāgāti hetumhi nissakkavacananti "khayena virāgenā"ti hetumhi karaṇavasena attho vutto. Virāgenāti ca itisaddo ādi attho. Tena "nirodhenā"ti evamādikaṃ gahitaṃ hoti. Aññamaññavevacanāneva upayādīnaṃ samucchedasseva bodhanato.