Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Majjhimanikāya (ṭīkā) >> Mūlapaṇṇāsa-ṭīkā >> 1. Mūlapariyāyavaggo >> 10. Satipaṭṭhānasuttavaṇṇanā >> Catusampajaññapabbavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Catusampajaññapabbavaṇṇanā Далее >>
Закладка

Yasmā pathavīdhātuyā anugatā āpodhātu vossajjanassa paccayo. Garutarasabhāvā hi āpodhātūti vossajjane pathavīdhātuyā tassā anugatabhāvo, tasmā tāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento āha "vossajjane - pe - balavatiyo"ti. Yasmā pana āpodhātuyā anugatā pathavīdhātu sannikkhepanassa paccayo, patiṭṭhābhāve viya patiṭṭhāpanepi tassā sātisayakiccattā āpodhātuyā tassā anugatabhāvo, tathā ghaṭṭanakiriyāya pathavīdhātuyā vasena sannirumbhanassa sijjhanato tatthāpi pathavīdhātuyā āpodhātuanugatabhāvo, tasmā vuttaṃ "tathā sannikkhepanasannirumbhanesū"ti. Tatthāti tasmiṃ abhikkamane, tesu vā vuttesu uddharaṇādīsu chasu koṭṭhāsesu. Uddharaṇeti uddharaṇakkhaṇe. Rūpārūpadhammāti uddharaṇākārena pavattā rūpadhammā, taṃsamuṭṭhāpakā arūpadhammā ca atiharaṇaṃ na pāpuṇanti khaṇamattāvaṭṭhānato. Tattha tatthevāti yattha yattha uppannā, tattha tattheva. Na hi dhammānaṃ desantarasaṅkamanaṃ atthi. Pabbaṃ pabbantiādi uddharaṇādikoṭṭhāse sandhāya vuttaṃ, taṃ sabhāgasantativasena vuttanti veditabbaṃ. Atiittaro hi rūpadhammānampi pavattikkhaṇo gamanassādānaṃ devaputtānaṃ heṭṭhupariyena paṭimukhaṃ dhāvantānaṃ sirasi pāde ca baddhadhuradhārāsamāgamatopi sīghataro. Yathā tilānaṃ bhajjiyamānānaṃ paṭapaṭāyanena bhedo lakkhīyati, evaṃ saṅkhatadhammānaṃ uppādenāti dassanatthaṃ "paṭapaṭāyantā"ti vuttaṃ. Uppannā hi ekantato bhijjantīti.

пали english - Soma thera Комментарии
Yasmā pathavīdhātuyā anugatā āpodhātu vossajjanassa paccayo. Since the process of cohesion with (its cognate process) extension coming (as a servant or follower) behind it [pathavi dhatuya anugata apodhatu] is the condition for dropping down [vossajjane paccayo],
Garutarasabhāvā hi āpodhātūti vossajjane pathavīdhātuyā tassā anugatabhāvo, tasmā tāsaṃ dvinnamettha sāmatthiyato adhimattatā, itarāsañca omattatāti dassento āha "vossajjane - pe - balavatiyo"ti. cohesion and extension are in preponderance by reason of capability in the action of dropping down. The nature of cohesion is most gravid and so in the laying down of an upraised foot extension is subordinate to cohesion. Because of their incapacity to drop down what is upraised the processes of caloricity and oscillation are called low in this connection.
Yasmā pana āpodhātuyā anugatā pathavīdhātu sannikkhepanassa paccayo, patiṭṭhābhāve viya patiṭṭhāpanepi tassā sātisayakiccattā āpodhātuyā tassā anugatabhāvo, tathā ghaṭṭanakiriyāya pathavīdhātuyā vasena sannirumbhanassa sijjhanato tatthāpi pathavīdhātuyā āpodhātuanugatabhāvo, tasmā vuttaṃ "tathā sannikkhepanasannirumbhanesū"ti. Since the process of extension with (its cognate process) cohesion coming (as a servant or follower) behind it [apodhatuya anugata pathavidhatu] is the condition for the keeping (of a foot) on the ground, extension and cohesion are in preponderance by reason of capability, in the keeping (of a foot) on the ground. In keeping the foot on the ground too, as in the state of something fixed, cohesion is subordinate to extension owing to the excessive functioning of the latter process. Cohesion is subordinate to extension also by way of the contactual action of the process of extension in pressing the foot against the ground.
Tatthāti tasmiṃ abhikkamane, tesu vā vuttesu uddharaṇādīsu chasu koṭṭhāsesu.
Uddharaṇeti uddharaṇakkhaṇe.
Rūpārūpadhammāti uddharaṇākārena pavattā rūpadhammā, taṃsamuṭṭhāpakā arūpadhammā ca atiharaṇaṃ na pāpuṇanti khaṇamattāvaṭṭhānato.
Tattha tatthevāti yattha yattha uppannā, tattha tattheva.
Na hi dhammānaṃ desantarasaṅkamanaṃ atthi.
Pabbaṃ pabbantiādi uddharaṇādikoṭṭhāse sandhāya vuttaṃ, taṃ sabhāgasantativasena vuttanti veditabbaṃ.
Atiittaro hi rūpadhammānampi pavattikkhaṇo gamanassādānaṃ devaputtānaṃ heṭṭhupariyena paṭimukhaṃ dhāvantānaṃ sirasi pāde ca baddhadhuradhārāsamāgamatopi sīghataro.
Yathā tilānaṃ bhajjiyamānānaṃ paṭapaṭāyanena bhedo lakkhīyati, evaṃ saṅkhatadhammānaṃ uppādenāti dassanatthaṃ "paṭapaṭāyantā"ti vuttaṃ.
Uppannā hi ekantato bhijjantīti.