Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Majjhimanikāya (ṭīkā) >> Mūlapaṇṇāsa-ṭīkā >> 1. Mūlapariyāyavaggo >> 10. Satipaṭṭhānasuttavaṇṇanā >> Catusampajaññapabbavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Catusampajaññapabbavaṇṇanā Далее >>
Закладка

Janasaṅgahatthanti "mayi akathente etesaṃ ko kathessatī"ti dhammānuggahena janasaṅgahatthaṃ. Tasmāti. Yasmā "dhammakathā nāma kathetabbāyevā"ti aṭṭhakathācariyā vadanti, yasmā ca dhammakathā kammaṭṭhānavinimuttā nāma natthi, tasmā. Anumodanaṃ katvāti etthāpi "kammaṭṭhānasīsenevā"ti ānetvā sambandho. Sampattaparicchedenevāti "paricito aparicito"tiādivibhāgaṃ akatvā sampattakoṭiyāva. Bhayeti paracakkādibhaye.

пали english - Soma thera Комментарии
Janasaṅgahatthanti "mayi akathente etesaṃ ko kathessatī"ti dhammānuggahena janasaṅgahatthaṃ. for the purpose of assisting the folk with the grace of the Dhamma, thinking, "If I do not expound the Dhamma to them, who will?"
Tasmāti.
Yasmā "dhammakathā nāma kathetabbāyevā"ti aṭṭhakathācariyā vadanti, yasmā ca dhammakathā kammaṭṭhānavinimuttā nāma natthi, tasmā.
Anumodanaṃ katvāti etthāpi "kammaṭṭhānasīsenevā"ti ānetvā sambandho.
Sampattaparicchedenevāti "paricito aparicito"tiādivibhāgaṃ akatvā sampattakoṭiyāva.
Bhayeti paracakkādibhaye.