Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Majjhimanikāya (ṭīkā) >> Mūlapaṇṇāsa-ṭīkā >> 1. Mūlapariyāyavaggo >> 10. Satipaṭṭhānasuttavaṇṇanā >> Catusampajaññapabbavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Catusampajaññapabbavaṇṇanā Далее >>
Закладка

Tasminti sātthakasampajaññavasena pariggahitaatthe. Attho nāma dhammato vaḍḍhīti yaṃ sātthakanti adhippetaṃ gamanaṃ, taṃ sappāyamevāti siyā kassaci āsaṅkāti tannivattanatthaṃ "cetiyadassanaṃ tāvā"tiādi āraddhaṃ. Cittakammarūpakāni viyāti cittakammakatapaṭimāyo viya, yantapayogena vā vicittakammapaṭimāyo viya. Asamapekkhanaṃ gehasitaaññāṇupekkhāvasena ārammaṇassa ayoniso gahaṇaṃ. Yaṃ sandhāya vuttaṃ "cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassā"tiādi (ma. ni. 3.308). Hatthiādisammaddena jīvitantarāyo, visabhāgarūpadassanādinā brahmacariyantarāyo.

пали english - Soma thera Комментарии
Tasminti sātthakasampajaññavasena pariggahitaatthe.
Attho nāma dhammato vaḍḍhīti yaṃ sātthakanti adhippetaṃ gamanaṃ, taṃ sappāyamevāti siyā kassaci āsaṅkāti tannivattanatthaṃ "cetiyadassanaṃ tāvā"tiādi āraddhaṃ.
Cittakammarūpakāni viyāti cittakammakatapaṭimāyo viya, yantapayogena vā vicittakammapaṭimāyo viya.
Asamapekkhanaṃ gehasitaaññāṇupekkhāvasena ārammaṇassa ayoniso gahaṇaṃ. Prejudice [asamapekkhana] is the name given to the grasping of an object without wise reflection by way of worldly ignorant complacency [gehasita aññanupekkha vasena arammanassa ayoniso gahanam].
Yaṃ sandhāya vuttaṃ "cakkhunā rūpaṃ disvā uppajjati upekkhā bālassa mūḷhassa puthujjanassā"tiādi (ma. ni. 3.308).
Hatthiādisammaddena jīvitantarāyo, visabhāgarūpadassanādinā brahmacariyantarāyo. Harm come to the life through trampling down by an elephant and so forth. (Harm come to) purity through seeing those of the opposite sex and so forth.