Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Majjhimanikāya (ṭīkā) >> Mūlapaṇṇāsa-ṭīkā >> 1. Mūlapariyāyavaggo >> 10. Satipaṭṭhānasuttavaṇṇanā >> Catusampajaññapabbavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Catusampajaññapabbavaṇṇanā Далее >>
Закладка

Sammā pajānanaṃ sampajānaṃ, tena attanā kātabbassa karaṇasīlo sampajānakārīti āha "sampajaññena sabbakiccakārī"ti. Sampajānasaddassa sampajaññapariyāyatā pubbe vuttāyeva. Sampajaññaṃ karotevāti abhikkantādīsu asammohaṃ uppādeti eva. Sampajānassa vā kāro etassa atthīti sampajānakārī. Dhammato vaḍḍhisaṅkhātena saha atthena pavattatīti sātthakaṃ, abhikkantādi. Sātthakassa sampajānanaṃ sātthakasampajaññaṃ. Sappāyassa attano upakārāvahassa hitassa sampajānanaṃ sappāyasampajaññaṃ abhikkamādīsu bhikkhācāragocare, aññatthāpi ca pavattesu avijahite kammaṭṭhānasaṅkhāte gocare sampajaññaṃ gocarasampajaññaṃ. Abhikkamādīsu asammuyhanameva sampajaññaṃ asammohasampajaññaṃ. Pariggaṇhitvāti paṭisaṅkhāya.