Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Majjhimanikāya (ṭīkā) >> Mūlapaṇṇāsa-ṭīkā >> 1. Mūlapariyāyavaggo >> 10. Satipaṭṭhānasuttavaṇṇanā >> Catusampajaññapabbavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Catusampajaññapabbavaṇṇanā Далее >>
Закладка

109. Catusampajaññavasenāti (dī. ni. ṭī. 1.284; saṃ. ni. 5.368; dī. ni. abhi. ṭī. 2.214) samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, sampajānassa bhāvo sampajaññaṃ, tathāpavattaṃ ñāṇaṃ. Cattāri sampajaññāni samāhaṭāni catusampajaññaṃ, tassa vasena. Abhikkamanaṃ abhikkantanti āha "abhikkantaṃ vuccati gamana"nti. Tathā paṭikkamanaṃ paṭikkantanti āha "paṭikkantaṃ vuccati nivattana"nti. Nivattananti ca nivattimattaṃ, nivattitvā pana gamanaṃ gamanameva. Abhiharantoti gamanavasena kāyaṃ upanento.

пали english - Soma thera Комментарии
Catusampajaññavasenāti (dī. ni. ṭī. 1.284; saṃ. ni. 5.368; dī. ni. abhi. ṭī. 2.214) samantato pakārehi, pakaṭṭhaṃ vā savisesaṃ jānātīti sampajāno, sampajānassa bhāvo sampajaññaṃ, tathāpavattaṃ ñāṇaṃ. On who is clearly comprehending [sampajano] is one who knows according to every way, intensively, or (item by item) in a detailed way [samantato pakarehi pakattham va savisesam janati]. Clear comprehension [sampajaññam] is the state of that one. It is likewise the knowledge of that one [tassa bhavo sampajaññam. Tatha pavatta ñanam].
Cattāri sampajaññāni samāhaṭāni catusampajaññaṃ, tassa vasena.
Abhikkamanaṃ abhikkantanti āha "abhikkantaṃ vuccati gamana"nti.
Tathā paṭikkamanaṃ paṭikkantanti āha "paṭikkantaṃ vuccati nivattana"nti.
Nivattananti ca nivattimattaṃ, nivattitvā pana gamanaṃ gamanameva.
Abhiharantoti gamanavasena kāyaṃ upanento.