Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Majjhimanikāya (ṭīkā) >> Mūlapaṇṇāsa-ṭīkā >> 1. Mūlapariyāyavaggo >> 10. Satipaṭṭhānasuttavaṇṇanā >> Iriyāpathapabbavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Iriyāpathapabbavaṇṇanā Далее >>
Закладка

Iriyāpathapariggaṇhanampi iriyāpathavato kāyasseva pariggaṇhanaṃ tassa avatthāvisesabhāvatoti vuttaṃ "iriyāpathapariggahaṇena kāye kāyānupassī viharatī"ti. Tenevettha rūpakkhandhavaseneva samudayādayo uddhaṭā. Esa nayo sesavāresupi. Ādināti ettha ādi-saddena yathā "taṇhāsamudayā kammasamudayā āhārasamudayā"ti nibbattilakkhaṇaṃ passantopi rupakkhandhassa udayaṃ passatīti ime cattāro āhārā saṅgayhanti, evaṃ "avijjānirodhā rūpanirodhā"tiādayopi pañca ākārā saṅgahitāti daṭṭhabbo. Sesaṃ vuttanayameva.

пали english - Soma thera русский - khantibalo Комментарии
Iriyāpathapariggaṇhanampi iriyāpathavato kāyasseva pariggaṇhanaṃ tassa avatthāvisesabhāvatoti vuttaṃ "iriyāpathapariggahaṇena kāye kāyānupassī viharatī"ti.
Tenevettha rūpakkhandhavaseneva samudayādayo uddhaṭā.
Esa nayo sesavāresupi.
Ādināti ettha ādi-saddena yathā "taṇhāsamudayā kammasamudayā āhārasamudayā"ti nibbattilakkhaṇaṃ passantopi rupakkhandhassa udayaṃ passatīti ime cattāro āhārā saṅgayhanti, evaṃ "avijjānirodhā rūpanirodhā"tiādayopi pañca ākārā saṅgahitāti daṭṭhabbo. In the same way he sees the arising of the aggregate of materiality through the origination of craving, karma and food, in the sense of the origin of conditions, and also while seeing the sign of birth [nibbatti lakkhana passanto pi]. He sees the passing away of the aggregate while thinking that the dissolution of materiality comes to be through the dissolution of ignorance, in the sense of the dissolution of conditions, and through the dissolution of craving, karma and food, in the same way, and while seeing the sign of vicissitude [viparinamalakkhana]. Таким же образом он видит возникновение совокупности тел через возникновение жажды, каммы и пищи в смысле возникновения условий и также видя признак рождения. Он видит прекращение совокупности думая, что разрушение тела происходит с разрушением неведения в смысле разрушения условий, а также через разрушение жажды, каммы и пищи, [и также наблюдая признак изменения (превратностей).]
Sesaṃ vuttanayameva.