Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Majjhimanikāya (ṭīkā) >> Mūlapaṇṇāsa-ṭīkā >> 1. Mūlapariyāyavaggo >> 10. Satipaṭṭhānasuttavaṇṇanā >> Iriyāpathapabbavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Iriyāpathapabbavaṇṇanā Далее >>
Закладка

108. Iriyāpathavasenāti iriyanaṃ iriyā, kiriyā, idha pana kāyikapayogo veditabbo. Iriyānaṃ patho pavattimaggoti iriyāpatho, gamanādisarīrāvatthā. Gacchanto vā hi satto kāyena kattabbakiriyaṃ kareyya ṭhito vā nisinno vā nipanno vāti. Tesaṃ vasena, iriyāpathavibhāgenāti attho. Puna caparanti puna ca aparaṃ, yathāvuttaānāpānakammaṭṭhānato bhiyyopi aññaṃ kāyānupassanākammaṭṭhānaṃ kathemi, suṇāthāti vā adhippāyo. Gacchanto vātiādi gamanādimattajānanassa gamanādigatavisesajānanassa ca sādhāraṇavacanaṃ. Tattha gamanādimattajānanaṃ idha nādhippetaṃ, gamanādigatavisesajānanaṃ pana adhippetanti taṃ vibhajitvā dassetuṃ "tattha kāma"ntiādi vuttaṃ. Sattūpaladdhinti satto atthīti upaladdhiṃ sattaggāhaṃ na jahati na pariccajati "ahaṃ gacchāmi, mama gamana"nti gāhasabbhāvato. Tato eva attasaññaṃ "atthi attā kārako vedako"ti evaṃ pavattaṃ viparītasaññaṃ na ugghāṭeti nāpaneti apaṭipakkhabhāvato, ananabrūhanato vā. Evaṃ bhūtassa cassa kuto kammaṭṭhānādibhāvoti āha "kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hotī"ti. Imassa panātiādisukkapakkhassa vuttavipariyāyena attho veditabbo. Tameva hi atthaṃ vivarituṃ "idaṃ hī"tiādi vuttaṃ. Tattha ko gacchatīti gamanakiriyāya kattupucchā, sā kattubhāvavisiṭṭhaattapaṭikkhepatthā dhammamattasseva gamanasiddhidassanato. Kassa gamananti akattutāvisiṭṭhaattaggāhapaṭikkhepatthā. Kiṃkāraṇāti pana paṭikkhittakattukāya gamanakiriyāya aviparītakāraṇapucchā "gamananti attā manasā saṃyujjati, mano indriyehi, indriyāni attehī"ti evamādigamanakāraṇapaṭikkhepanato. Tenāha "tatthā"tiādi.

пали english - Soma thera Комментарии
Iriyāpathavasenāti iriyanaṃ iriyā, kiriyā, idha pana kāyikapayogo veditabbo.
Iriyānaṃ patho pavattimaggoti iriyāpatho, gamanādisarīrāvatthā.
Gacchanto vā hi satto kāyena kattabbakiriyaṃ kareyya ṭhito vā nisinno vā nipanno vāti.
Tesaṃ vasena, iriyāpathavibhāgenāti attho.
Puna caparanti puna ca aparaṃ, yathāvuttaānāpānakammaṭṭhānato bhiyyopi aññaṃ kāyānupassanākammaṭṭhānaṃ kathemi, suṇāthāti vā adhippāyo.
Gacchanto vātiādi gamanādimattajānanassa gamanādigatavisesajānanassa ca sādhāraṇavacanaṃ. Going. The term is applicable both to the awareness of the fact of moving on and to the knowledge of the (true) characteristic qualities of moving on.
Tattha gamanādimattajānanaṃ idha nādhippetaṃ, gamanādigatavisesajānanaṃ pana adhippetanti taṃ vibhajitvā dassetuṃ "tattha kāma"ntiādi vuttaṃ.
Sattūpaladdhinti satto atthīti upaladdhiṃ sattaggāhaṃ na jahati na pariccajati "ahaṃ gacchāmi, mama gamana"nti gāhasabbhāvato.
Tato eva attasaññaṃ "atthi attā kārako vedako"ti evaṃ pavattaṃ viparītasaññaṃ na ugghāṭeti nāpaneti apaṭipakkhabhāvato, ananabrūhanato vā. From the sort of mere awareness denoted by reference to canines and the like, proceeds the idea of a soul, the perverted perception, with the belief that there is a doer and an experiencer.
Evaṃ bhūtassa cassa kuto kammaṭṭhānādibhāvoti āha "kammaṭṭhānaṃ vā satipaṭṭhānabhāvanā vā na hotī"ti. One who does not uproot or remove that wrong perception owing to non-opposition to that perception and to absence of contemplative practice cannot be called one who develops anything like a subject of meditation.
Imassa panātiādisukkapakkhassa vuttavipariyāyena attho veditabbo.
Tameva hi atthaṃ vivarituṃ "idaṃ hī"tiādi vuttaṃ.
Tattha ko gacchatīti gamanakiriyāya kattupucchā, sā kattubhāvavisiṭṭhaattapaṭikkhepatthā dhammamattasseva gamanasiddhidassanato. There, who goes? is a doer-question of the action of going, without first separating efficient cause and action (tattha ko gacchatiti sadhanam kriyañca avinibbhutam katva gamana kriya kattu puccha]. That is for indicating just the bare phenomenon of going, through the condition of denying the-doer-state-endowed-with-a-soul [sa kattubhava visittha atta patikkhepatta dhamma mattasseva gamana dassanato].
Kassa gamananti akattutāvisiṭṭhaattaggāhapaṭikkhepatthā.
Kiṃkāraṇāti pana paṭikkhittakattukāya gamanakiriyāya aviparītakāraṇapucchā "gamananti attā manasā saṃyujjati, mano indriyehi, indriyāni attehī"ti evamādigamanakāraṇapaṭikkhepanato. On what account is it? This is a question for the real reason of the action of going from which the idea of a goer is rejected. [kim karanati pana patikkhitta kattukaya gamana kriyaya aviparita karana puccha]. Going is here shown to be one of the particular modes of bare phenomenal movement due to appropriate cause-and-condition, without attributing it to a fallacious reason such as the one formulated thus: The soul comes into contact with the mind, the mind with the sense-organs and the sense-organs with the object (thus there is perception). [idañhi gamanam nama atta manasa samyujjati mano indriyehi indriyani atthehiti evamadi miccha karana vinimutta anurupa paccaya hetuko dhammanam pavatti akara viseso[20]].
Tenāha "tatthā"tiādi.