Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Majjhimanikāya (ṭīkā) >> Mūlapaṇṇāsa-ṭīkā >> 1. Mūlapariyāyavaggo >> 10. Satipaṭṭhānasuttavaṇṇanā >> Uddesavārakathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Uddesavārakathāvaṇṇanā Далее >>
Закладка

Viharatīti iminā kāyānupassanāsamaṅgino iriyāpathavihāro vuttoti āha "iriyatī"ti iriyāpathaṃ pavattetīti attho. Ārammaṇakaraṇavasena abhibyāpanato "tīsu bhavesū"ti vuttaṃ, uppajjanavasena pana kilesā parittabhūmakā evāti. Yadipi kilesānaṃ pahānaṃ ātāpananti taṃ sammādiṭṭhiādīnampi attheva, ātāpa-saddo pana vīriyeyeva niruḷhoti vuttaṃ "vīriyassetaṃ nāma"nti. Atha vā paṭipakkhapahāne sampayuttadhammānaṃ abbhussahanavasena pavattamānassa vīriyassa sātisayaṃ tadātāpananti vīriyameva tathā vuccati, na aññe dhammā. Ātāpīti cāyamīkāro pasaṃsāya, atisayassa vā dīpakoti ātāpīgahaṇena sammappadhānasamaṅgitaṃ dasseti. Sammā, samantato, sāmañca pajānanto sampajāno, asammissato vavatthāne aññadhammānupassitābhāvena sammā aviparītaṃ, sabbākārapajānanena samantato, uparūpari visesāvahabhāvena pavattiyā sayaṃ pajānantoti attho. Yadi paññāya anupassati, kathaṃ satipaṭṭhānatāti āha "na hī"tiādi. Sabbatthikanti sabbattha bhavaṃ sabbattha līne uddhate ca citte icchitabbattā, sabbe vā līne uddhate ca bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Satiyā laddhūpakārāya eva paññāya ettha yathāvutte kāye kammaṭṭhāniko bhikkhu kāyānupassī viharati. Antosaṅkhepo anto olīyano, kosajjanti attho. Upāyapariggaheti ettha sīlavisodhanādi gaṇanādi uggahakosallādi ca upāyo, tabbipariyāyato anupāyo veditabbo. Yasmā ca upaṭṭhitassati yathāvuttaupāyaṃ na pariccajati, anupāyañca na upādiyati, tasmā vuttaṃ "muṭṭhassati - pe - asamatthohotī"ti. Tenāti upāyānupāyānaṃ pariggahaparivajjanesu apariccāgāpariggahesu ca asamatthabhāvena assa yogino.

пали english - Soma thera Комментарии
Viharatīti iminā kāyānupassanāsamaṅgino iriyāpathavihāro vuttoti āha "iriyatī"ti iriyāpathaṃ pavattetīti attho.
Ārammaṇakaraṇavasena abhibyāpanato "tīsu bhavesū"ti vuttaṃ, uppajjanavasena pana kilesā parittabhūmakā evāti.
Yadipi kilesānaṃ pahānaṃ ātāpananti taṃ sammādiṭṭhiādīnampi attheva, ātāpa-saddo pana vīriyeyeva niruḷhoti vuttaṃ "vīriyassetaṃ nāma"nti. Although the term burning [atapana] is applied to the abandoning of defilements here, it is also applicable to right view [, thought, speech, action, livelihood, mindfulness and concentration]. As "ardour" [atapa], like "glow" [atappa], is restricted by use to just energy generally, it is said: "ardour is a name for energy."
Atha vā paṭipakkhapahāne sampayuttadhammānaṃ abbhussahanavasena pavattamānassa vīriyassa sātisayaṃ tadātāpananti vīriyameva tathā vuccati, na aññe dhammā. Or because of the occurrence of energy [viriya] by way of instigating the associated things, in the abandoning of opposing qualities, that itself (i.e., energy) is ardour (atapa]. In this place only energy [viriya] is referred to by "atapa."
Ātāpīti cāyamīkāro pasaṃsāya, atisayassa vā dīpakoti ātāpīgahaṇena sammappadhānasamaṅgitaṃ dasseti. By taking the word ardent [atapi] the Master points out the one possessed of right energy or exertion [sammappadhana].
Sammā, samantato, sāmañca pajānanto sampajāno, asammissato vavatthāne aññadhammānupassitābhāvena sammā aviparītaṃ, sabbākārapajānanena samantato, uparūpari visesāvahabhāvena pavattiyā sayaṃ pajānantoti attho. Clearly comprehending = Discerning rightly, entirely and equally [samma samantato samañca pajananto]. Rightly = Correctly [aviparitam]. Entirely = By knowing in all ways [sabbakarapajananena]. Equally = By reason of proceeding through the conveying of higher and higher spiritual attainments [uparupari visesavaha-bhavena pavattiya].
Yadi paññāya anupassati, kathaṃ satipaṭṭhānatāti āha "na hī"tiādi.
Sabbatthikanti sabbattha bhavaṃ sabbattha līne uddhate ca citte icchitabbattā, sabbe vā līne uddhate ca bhāvetabbā bojjhaṅgā atthikā etāyāti sabbatthikā. Necessary in all circumstances = Everywhere in the state of becoming, in every sluggish and unbalanced state of mind, it is desirable. Or, that by the help of which the other proper Factors of Enlightenment [bojjhanga] are capable of being developed, is "necessary in all circumstances."
Satiyā laddhūpakārāya eva paññāya ettha yathāvutte kāye kammaṭṭhāniko bhikkhu kāyānupassī viharati. Here, contemplation takes place by means of wisdom that is assisted by mindfulness.
Antosaṅkhepo anto olīyano, kosajjanti attho.
Upāyapariggaheti ettha sīlavisodhanādi gaṇanādi uggahakosallādi ca upāyo, tabbipariyāyato anupāyo veditabbo.
Yasmā ca upaṭṭhitassati yathāvuttaupāyaṃ na pariccajati, anupāyañca na upādiyati, tasmā vuttaṃ "muṭṭhassati - pe - asamatthohotī"ti.
Tenāti upāyānupāyānaṃ pariggahaparivajjanesu apariccāgāpariggahesu ca asamatthabhāvena assa yogino.