Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Majjhimanikāya (ṭīkā) >> Mūlapaṇṇāsa-ṭīkā >> 1. Mūlapariyāyavaggo >> 2. Sabbāsavasuttavaṇṇanā >> Bhāvanāpahātabbaāsavavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Bhāvanāpahātabbaāsavavaṇṇanā Далее >>
Закладка

Vicinātīti "tayidaṃ dukkha"ntiādinā vīmaṃsati. Obhāsanaṃ dhammānaṃ yathābhūtasabhāvapaṭicchādakassa sammohassa viddhaṃsanaṃ yathā āloko andhakārassa. Yasmiṃ dhamme sati vīro nāma hoti, so dhammo vīrabhāvo. Īrayitabbatoti pavattetabbato. Kosajjapakkhato patituṃ appadānavasena sampayuttānaṃ paggaṇhanaṃ paggaho. Upatthambhanaṃ anubalappadānaṃ. Osīdanaṃ layāpatti, tappaṭipakkhato anosīdanaṃ daṭṭhabbaṃ. Pīṇayatīti tappeti vaḍḍheti vā. Pharaṇaṃ paṇītarūpehi kāyassa byāpanaṃ. Tuṭṭhi nāma pīti. Udaggabhāvo odagyaṃ, kāyacittānaṃ ukkhipananti attho. Kāyacittadarathapassambhanatoti kāyadarathassa cittadarathassa ca passambhanato vūpasamanato. Kāyoti cettha vedanādayo tayo khandhā. Daratho sārambho, dukkhadomanassapaccayānaṃ uddhaccādikilesānaṃ, tappadhānānaṃ vā catunnaṃ khandhānaṃ adhivacanaṃ. Uddhaccādikilesapaṭipakkhabhāvo daṭṭhabbo, evañcettha passaddhiyā aparipphandanasītibhāvo daṭṭhabbo asāraddhabhāvato. Tenāha bhagavā "passaddho kāyo asāraddho"ti (ma. ni. 1.52).