Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Pāthikavagga-ṭīkā >> 9. Āṭānāṭiyasuttavaṇṇanā >> Paṭhamabhāṇavāravaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Paṭhamabhāṇavāravaṇṇanā Далее >>
Закладка

277. Sattapibuddhā cakkhumanto pañcahi cakkhūhi cakkhumabhāve visesābhāvato. Tasmāti yasmā cakkhumabhāvo viya sabbabhūtānukampitādayo sabbepi visesā sattannampi buddhānaṃ sādhāraṇā, tasmā, guṇanemittakāneva vā yasmā buddhānaṃ nāmāni nāma, na liṅgikāvatthikayādicchakāni, tasmā buddhānaṃ guṇavisesadīpanāni "cakkhumantassā"tiādinā (dī. ni. 3.277) vuttāni etāni ekekassa satta satta nāmāni honti. Tesaṃ nāmānaṃ sādhāraṇabhāvaṃ atthavasena yojetabbāti dassetuṃ "sabbepī"tiādi vuttaṃ. Sabbabhūtānukampinoti anaññasādhāraṇamahākaruṇāya sabbasattānaṃ anukampikā. Nhātakilesattāti aṭṭhaṅgikena ariyamaggajalena saparasantānesu niravasesato dhotakilesamalattā. Mārasenāpamaddinoti saparivāre pañcapi māre pamadditavanto. Vusitavantoti maggabrahmacariyavāsaṃ, dasavidhaṃ ariyavāsañca vusitavanto. Vusitavantatāya eva bāhitapāpatā vuttā hotīti "brāhmaṇassā"ti padaṃ anāmaṭṭhaṃ. Vimuttāti anaññasādhāraṇānaṃ pañcannampi vimuttīnaṃ vasena niravasesato muttā. Aṅgatoti sarīraṅgato, ñāṇaṅgato ca, dvattiṃsamahāpurisalakkhaṇa- (dī. ni. 2.33; 3.200; ma. ni. 2.385) asītianubyañjanehi nikkhamanappabhā, byāmappabhā, ketumālāuṇhīsappabhā ca sarīraṅgato nikkhamanakarasmiyo, yamakamahāpāṭihāriyādīsu uppajjanakappabhā ñāṇaṅgato nikkhamanakarasmiyo. Na etāneva "cakkhumā"tiādinā (dī. ni. 3.277) vuttāni satta nāmāni, atha kho aññānipi bahūni aparimitāni nāmāni. Kathanti āha "asaṅkhyeyyāni nāmāni saguṇena mahesinoti vutta"nti (dha. sa. aṭṭha. 1313; udā. aṭṭha. 53; paṭi. aṭṭha. 76). Kena vuttaṃ? Dhammasenāpatinā.