Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Pāthikavagga-ṭīkā >> 8. Siṅgālasuttavaṇṇanā >> Pāpamittatāya chaādīnavādivaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Pāpamittatāya chaādīnavādivaṇṇanā Далее >>
Закладка

Pannasakhāti suraṃ pātuṃ panne paṭipajjante eva sakhāti pannasakhā. Tenāha "ayamevattho"ti. "Sammiyasammiyo"ti vacanamettha atthīti sammiyasammiyo. Tenāha "sammasammāti vadanto"ti. Sahāyo hotīti sahāyo viya hoti. Otārameva gavesatīti randhameva pariyesati anatthamassa kātukāmo. Verappasavoti parehi attani verassa pasavanaṃ anupavattanaṃ. Tenāha "verabahulatā"ti. Paresaṃ kariyamāno anattho ettha atthīti anattho, tabbhāvo anatthatāti āha "anatthakāritā"ti. Yo hi paresaṃ anatthaṃ karoti, so atthato attano anatthakāro nāma, tasmā anatthatāti ubhayānatthakāritā. Ariyo vuccati satto, kucchito ariyo kadariyo. Yassa dhammassa vasena so "kadariyo"ti vuccati, so dhammo kadariyatā, macchariyaṃ. Taṃ pana dubbisajjanīyabhāve ṭhitaṃ sandhāyāha "suṭṭhu kadariyatā thaddhamacchariyabhā"voti. Avipaṇṇasabhāvato uṭṭhātuṃ asakkonto ca iṇaṃ gaṇhanto saṃsīdantova iṇaṃ vigāhati nāma. Sūriye anuggate eva kammante anārabhanto rattiṃ anuṭṭhānasīlo.

пали русский - khantibalo Комментарии
Pannasakhāti suraṃ pātuṃ panne paṭipajjante eva sakhāti pannasakhā.
Tenāha "ayamevattho"ti.
"Sammiyasammiyo"ti vacanamettha atthīti sammiyasammiyo.
Tenāha "sammasammāti vadanto"ti.
Sahāyo hotīti sahāyo viya hoti.
Otārameva gavesatīti randhameva pariyesati anatthamassa kātukāmo. "Ищет возможности": только и ищет слабые места, желая сделать плохое.
Verappasavoti parehi attani verassa pasavanaṃ anupavattanaṃ.
Tenāha "verabahulatā"ti.
Paresaṃ kariyamāno anattho ettha atthīti anattho, tabbhāvo anatthatāti āha "anatthakāritā"ti.
Yo hi paresaṃ anatthaṃ karoti, so atthato attano anatthakāro nāma, tasmā anatthatāti ubhayānatthakāritā.
Ariyo vuccati satto, kucchito ariyo kadariyo.
Yassa dhammassa vasena so "kadariyo"ti vuccati, so dhammo kadariyatā, macchariyaṃ.
Taṃ pana dubbisajjanīyabhāve ṭhitaṃ sandhāyāha "suṭṭhu kadariyatā thaddhamacchariyabhā"voti.
Avipaṇṇasabhāvato uṭṭhātuṃ asakkonto ca iṇaṃ gaṇhanto saṃsīdantova iṇaṃ vigāhati nāma.
Sūriye anuggate eva kammante anārabhanto rattiṃ anuṭṭhānasīlo.