Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Pāthikavagga-ṭīkā >> 8. Siṅgālasuttavaṇṇanā >> Catuṭhānādivaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Catuṭhānādivaṇṇanā Далее >>
Закладка

246. "Pāpakammaṃ karotī"ti kasmā ayaṃ uddesaniddeso pavattoti antolīnacodanaṃ sandhāya "idaṃ bhagavā"tiādi vuttaṃ. Sukkapakkhavasena hi uddeso kato, kaṇhapakkhavasena ca niddeso āraddho. Kāraketi pāpakammassa kārake. Akārako pākaṭo hoti yathā paṭipajjanto pāpaṃ karoti nāma, tathā appaṭipajjanato. Saṃkilesadhammavivajjanapubbakaṃ vodānadhammapaṭipattiācikkhanaṃ idha desanākosallaṃ. Paṭhamataraṃ kārakaṃ dassento āha yathā "vāmaṃ muñca dakkhiṇaṃ gaṇhā"ti (dha. sa. aṭṭha. 498) tathā hi bhagavā aṭṭhatiṃsa maṅgalāni dassento "asevanā ca bālāna"nti (khu. pā. 5.3; su. ni. 262) vatvā "paṇḍitānañca sevanā"ti (khu. pā. 5.3; su. ni. 262) avoca. Chandāgatinti ettha sandhivasena saralopoti dassento āha "chandena pemena agati"nti. Chandāti hetumhi nissakkavacananti āha "chandenā"ti. Chanda-saddo cettha taṇhāpariyāyo, na kusalacchandādipariyāyoti āha "pemenā"ti. Parapadesūti "dosāgatiṃ gacchanto"tiādīsu vākyesu. "Eseva nayo"ti iminā "dosena kopenā"ti evamādi atthavacanaṃ atidisati. Mittoti daḷhamitto, sambhattoti attho. Sandiṭṭhoti diṭṭhamattasahāyo. Pakativeravasenāti pakatiyā uppannaveravasena, cirakālānubandhavirodhavasenāti attho. Tenevāha "taṅkhaṇuppannakodhavasena vā"ti. Yaṃ vā taṃ vā ayuttaṃ akāraṇaṃ vatvā. Visame corādike, visamāni vā kāyaduccaritādīni samādāya vattanena nissito visamanissito.