Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Pāthikavagga-ṭīkā >> 8. Siṅgālasuttavaṇṇanā >> Chadisādivaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Chadisādivaṇṇanā Далее >>
Закладка

Kiñcāpi "ariyasāvakassā"ti pubbe sādhāraṇato vuttaṃ, visesato pana paṭhamāya bhūmiyaṃ ṭhitasseva vakkhamānanayo yujjatīti "soti so sotāpanno"ti vuttaṃ. Pāpaka-saddo nihīnapariyāyoti "lāmakehī"ti vuttaṃ. Apāyadukkhaṃ, vaṭṭadukkhañca pāpentīti vā pāpakā, tehi pāpakehi. Cha disā paṭicchādentoti tena tena bhāgena dissantīti "disā"ti saññite cha bhāge satte yathā tehi saddhiṃ attano chiddaṃ na hoti, evaṃ paṭicchādento paṭisandhārento. Vijinanatthāyāti abhibhavanatthāya. Yo hi diṭṭhadhammikaṃ, samparāyikañca anatthaṃ parivajjanavasena abhibhavati, tato eva tadubhayatthaṃ sampādeti, so ubhayalokavijayāya paṭipanno nāma hoti paccatthikaniggaṇhanato, sakatthasampādanato ca. Tenāha "ayañceva loko"tiādi. Pāṇātipātādīni pañca verāni verappasavanato. Āraddho hotīti saṃsādhito hoti, tayidaṃ saṃsādhanaṃ kittisaddena idha sattānaṃ cittatosanena, verābhāvāpādanena ca hotīti āha "paritosito ceva nipphādito cā"ti. Puna pañca verānīti pañca veraphalāni uttarapadalopena.

пали русский - khantibalo Комментарии
Kiñcāpi "ariyasāvakassā"ti pubbe sādhāraṇato vuttaṃ, visesato pana paṭhamāya bhūmiyaṃ ṭhitasseva vakkhamānanayo yujjatīti "soti so sotāpanno"ti vuttaṃ.
Pāpaka-saddo nihīnapariyāyoti "lāmakehī"ti vuttaṃ.
Apāyadukkhaṃ, vaṭṭadukkhañca pāpentīti vā pāpakā, tehi pāpakehi.
Cha disā paṭicchādentoti tena tena bhāgena dissantīti "disā"ti saññite cha bhāge satte yathā tehi saddhiṃ attano chiddaṃ na hoti, evaṃ paṭicchādento paṭisandhārento.
Vijinanatthāyāti abhibhavanatthāya.
Yo hi diṭṭhadhammikaṃ, samparāyikañca anatthaṃ parivajjanavasena abhibhavati, tato eva tadubhayatthaṃ sampādeti, so ubhayalokavijayāya paṭipanno nāma hoti paccatthikaniggaṇhanato, sakatthasampādanato ca.
Tenāha "ayañceva loko"tiādi.
Pāṇātipātādīni pañca verāni verappasavanato. "Пять видов ненависти" - убийство и прочее, порождающее ненависть.
Āraddho hotīti saṃsādhito hoti, tayidaṃ saṃsādhanaṃ kittisaddena idha sattānaṃ cittatosanena , verābhāvāpādanena ca hotīti āha "paritosito ceva nipphādito cā"ti.
Puna pañca verānīti pañca veraphalāni uttarapadalopena. Вторые "пять видов ненависти" - пять плодов ненависти из предыдущего предложения.