Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Mahāvagga-ṭīkā >> 9. Mahāsatipaṭṭhānasuttavaṇṇanā >> Kāyānupassanā >> Ānāpānapabbavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ānāpānapabbavaṇṇanā Далее >>
Закладка

Addhānavasena pavattānaṃ assāsapassāsānaṃ vasena dīghaṃ vā assasanto, ittaravasena pavattānaṃ assāsapassāsānaṃ vasena rassaṃ vā assasantoti yojanā. Evaṃ sikkhatoti assāsapassāsānaṃ dīgharassatāpajānanasabbakāyappaṭisaṃvedanaoḷārikoḷārikapaṭippassambhanavasena bhāvanaṃ sikkhato, tathābhūto vā hutvā tisso sikkhā pavattayato. Assāsapassāsanimitteti assāsapassāsasannissayena upaṭṭhitapaṭibhāganimitte. Assāsapassāse pariggaṇhāti rūpamukhena vipassanaṃ abhinivisanto, yo "assāsapassāsakammiko"ti vutto. Jhānaṅgāni pariggaṇhāti arūpamukhena vipassanaṃ abhinivisanto. Vatthu nāma karajakāyo cittacetasikānaṃ pavattiṭṭhānabhāvato. Añño satto vā puggalo vā natthīti visuddhidiṭṭhi "tayidaṃ dhammamattaṃ, na ahetukaṃ, nāpi issarādivisamahetukaṃ, atha kho avijjādihetuka"nti addhāttayepi kaṅkhāvitaraṇena vitiṇṇakaṅkho. "Yaṃ kiñci bhikkhu rūpa"ntiādinā (ma. ni. 1.361; 2.113; 3.86, 89; paṭi. ma. 1.54) nayena kalāpasammasanavasena tilakkhaṇaṃ āropetvā. Udayavayānupassanādivasena vipassanaṃ vaḍḍhento. Anukkamena maggapaṭipāṭiyā.

пали english - Soma thera Комментарии
Addhānavasena pavattānaṃ assāsapassāsānaṃ vasena dīghaṃ vā assasanto, ittaravasena pavattānaṃ assāsapassāsānaṃ vasena rassaṃ vā assasantoti yojanā.
Evaṃ sikkhatoti assāsapassāsānaṃ dīgharassatāpajānanasabbakāyappaṭisaṃvedanaoḷārikoḷārikapaṭippassambhanavasena bhāvanaṃ sikkhato, tathābhūto vā hutvā tisso sikkhā pavattayato.
Assāsapassāsanimitteti assāsapassāsasannissayena upaṭṭhitapaṭibhāganimitte. In the respiration sign = In the reflex image [patibhaga nimitta].
Assāsapassāse pariggaṇhāti rūpamukhena vipassanaṃ abhinivisanto, yo "assāsapassāsakammiko"ti vutto. The worker in respiration examines the respiration while devoting himself to the development of insight through the means of corporeality.
Jhānaṅgāni pariggaṇhāti arūpamukhena vipassanaṃ abhinivisanto.
Vatthu nāma karajakāyo cittacetasikānaṃ pavattiṭṭhānabhāvato. The basis, namely, the coarse body, is where the mind and mental characteristics occur.
Añño satto vā puggalo vā natthīti visuddhidiṭṭhi "tayidaṃ dhammamattaṃ, na ahetukaṃ, nāpi issarādivisamahetukaṃ, atha kho avijjādihetuka"nti addhāttayepi kaṅkhāvitaraṇena vitiṇṇakaṅkho. Besides these phenomena there is neither a living being nor a person refers to vision that is purified. Mind-and-body is a bare impersonal process. It is not unrelated to a cause and also not related to a discordant cause (which is fictive) like god, but is connected with (the really perceivable fact of) a cause like ignorance [tayidam dhammamattam na ahetukam napi issariyadi visamahetukam atha kho avijjadihi eva sahetukam]. A person who has transcended doubt regarding the past, the future and the present (of his own existence and so forth, as for instance taught in the Sabbasava Sutta of the Majjhima Nikaya).
"Yaṃ kiñci bhikkhu rūpa"ntiādinā (ma. ni. 1.361; 2.113; 3.86, 89; paṭi. ma. 1.54) nayena kalāpasammasanavasena tilakkhaṇaṃ āropetvā. Applies the three characteristics in order to grasp the qualities of the aggregates according to the method taught in the Anatta Lakkhana Sutta of the Samyutta Nikaya beginning with the words: "Whatsoever form."
Udayavayānupassanādivasena vipassanaṃ vaḍḍhento.
Anukkamena maggapaṭipāṭiyā.