Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Mahāvagga-ṭīkā >> 9. Mahāsatipaṭṭhānasuttavaṇṇanā >> Uddesavārakathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Uddesavārakathāvaṇṇanā Далее >>
Закладка

Vedanādīnaṃ puna vacaneti ettha nissayapaccayabhāvavasena cittadhammānaṃ vedanāsannissitattā, pañcavokārabhave arūpadhammānaṃ rūpapaṭibaddhavuttito ca vedanāya kāyādianupassanāppasaṅgepi āpanne tato asammissato vavatthānaṃ dassanatthaṃ, ghanavinibbhogādidassanatthañca dutiyaṃ vedanāggahaṇaṃ, tena na vedanāyaṃ kāyānupassī, cittadhammānupassī vā, atha kho vedanānupassī evāti vedanāsaṅkhāte vatthusmiṃ vedanānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. Tathā "yasmiṃ samaye sukhā vedanā, na tasmiṃ samaye dukkhā, adukkhamasukhā vā vedanā, yasmiṃ vā pana samaye dukkhā, adukkhamasukhā vā vedanā, na tasmiṃ samaye itarā vedanā"ti vedanābhāvasāmaññe avatvā taṃ taṃ vedanaṃ vinibbhujjitvā dassanena ghanavinibbhogo dhuvabhāvaviveko dassito hoti, tena tāsaṃ khaṇamattāvaṭṭhānadassanena aniccatāya, tato eva dukkhatāya, anattatāya ca dassanaṃ vibhāvitaṃ hoti. Ghanavinibbhogādīti ādi-saddena ayampi attho veditabbo. Ayañhi vedanāyaṃ vedanānupassī eva, na aññadhammānupassī. Kiṃ vuttaṃ hoti – yathā nāma bālo amaṇisabhāvepi udakapubbuḷake maṇiākārānupassī hoti, na evaṃ ayaṃ ṭhitiramaṇīyepi vedayite, pageva itarasmiṃ manuññākārānupassī, atha kho khaṇapabhaṅguratāya, avasavattitāya kilesāsucipaggharaṇatāya ca aniccaanattaasubhākārānupassī, vipariṇāmadukkhatāya, saṅkhāradukkhatāya ca visesato dukkhānupassī yevāti. Evaṃ citta dhammesupi yathārahaṃ punavacane payojanaṃ vattabbaṃ. Lokiyā eva sammasanacārassa adhippetattā. "Kevalaṃ panidhā"tiādinā "idha ettakaṃ veditabba"nti veditabbaparicchedaṃ dasseti. "Esa nayo"ti iminā yathā cittaṃ, dhammā ca anupassitabbā, tathā tāni anupassanto citte cittānupassī, dhammesu dhammānupassīti veditabboti imamatthaṃ atidisati. Dukkhatoti dukkhasabhāvato, dukkhanti anupassitabbāti attho. Sesapadadvayepi eseva nayo.

пали english - Soma thera Комментарии
Vedanādīnaṃ puna vacaneti ettha nissayapaccayabhāvavasena cittadhammānaṃ vedanāsannissitattā, pañcavokārabhave arūpadhammānaṃ rūpapaṭibaddhavuttito ca vedanāya kāyādianupassanāppasaṅgepi āpanne tato asammissato vavatthānaṃ dassanatthaṃ, ghanavinibbhogādidassanatthañca dutiyaṃ vedanāggahaṇaṃ, tena na vedanāyaṃ kāyānupassī, cittadhammānupassī vā, atha kho vedanānupassī evāti vedanāsaṅkhāte vatthusmiṃ vedanānupassanākārasseva dassanena asammissato vavatthānaṃ dassitaṃ hoti. The word "feelings" is repeated to limit (or unambiguously determine) the object by isolating it [anissato vavatthanam], for the analysis of the apparently compact [ghana vinibbhoga] and for such other purposes, in order to prevent any straying from the contemplation on feelings to some other object. Erratic contemplation takes place because of the connection of the other non-material aggregates with feelings, and because of the dependence of non-material things like feelings on material form in the five-constituent-existence [pañca vokara bhava] or the sensuous plane of becoming [kama bhava]. By the repetition of the word, the limiting of the object by isolating it, is shown through the pointing out of only a doer of feeling-contemplation in the property called feeling, as there is no contemplating of the body, or consciousness or mental objects in feeling but only the contemplating of feeling.
Tathā "yasmiṃ samaye sukhā vedanā, na tasmiṃ samaye dukkhā, adukkhamasukhā vā vedanā, yasmiṃ vā pana samaye dukkhā, adukkhamasukhā vā vedanā, na tasmiṃ samaye itarā vedanā"ti vedanābhāvasāmaññe avatvā taṃ taṃ vedanaṃ vinibbhujjitvā dassanena ghanavinibbhogo dhuvabhāvaviveko dassito hoti, tena tāsaṃ khaṇamattāvaṭṭhānadassanena aniccatāya , tato eva dukkhatāya, anattatāya ca dassanaṃ vibhāvitaṃ hoti. As, in this matter of feeling, when a pleasurable feeling occurs, there is no occurrence of the other two, and when a painful feeling or a neither pleasurable nor painful feeling occurs, there is no occurrence of the remaining ones, so is shown the analysis (sifting out or penetration or dissection) of the apparently compact, the absence of permanence (or stability), by the pointing out of different feelings, after penetrating them severally, and not having spoken of the state of feeling in a general way. Through the noticing of feelings as lasting just for the measure of a moment in time, the seeing of impermanence is made clear. Through the same cognizance, suffering and soullessness too are seen.
Ghanavinibbhogādīti ādi-saddena ayampi attho veditabbo. For the analysis of the apparently compact and for such other purposes. By the words, "And for such other purposes," the following should be understood:
Ayañhi vedanāyaṃ vedanānupassī eva, na aññadhammānupassī. This yogavacara (the Buddha's disciple who is endeavoring for spiritual insight) contemplates just feelings and not any other thing,
Kiṃ vuttaṃ hoti – yathā nāma bālo amaṇisabhāvepi udakapubbuḷake maṇiākārānupassī hoti, na evaṃ ayaṃ ṭhitiramaṇīyepi vedayite, pageva itarasmiṃ manuññākārānupassī, atha kho khaṇapabhaṅguratāya, avasavattitāya kilesāsucipaggharaṇatāya ca aniccaanattaasubhākārānupassī, vipariṇāmadukkhatāya, saṅkhāradukkhatāya ca visesato dukkhānupassī yevāti. because he is not one who contemplates by way of the lovely (the good or the desirable), after the manner of a fool who sees a gem in a bubble of water which has not the quality of a gem. He does not see in this foolish way even in the stable instant when he experiences a pleasant feeling. Much more so does he not stray away into fanciful thinking in regard to the two remaining feelings of pain and indifference. On the other hand, he contemplates along the real way of impermanence, soullessness, and the unlovely, by way of momentary dissolution, lack of power to control (sway or rule), and the trickling of the dirt of defilement, and distinctively contemplates suffering, as the pain of vicissitude, and of the formations or the constituents of life.
Evaṃ citta dhammesupi yathārahaṃ punavacane payojanaṃ vattabbaṃ. In the way mentioned above should the repetition of words in the contemplation of consciousness and mental objects be explained, too.
Lokiyā eva sammasanacārassa adhippetattā.
"Kevalaṃ panidhā"tiādinā "idha ettakaṃ veditabba"nti veditabbaparicchedaṃ dasseti. By the passage, beginning with the words "To be sure, in whatsoever way," the commentator points to the limit of the object (excluding thereby discursive thinking that strays from the reality).
"Esa nayo"ti iminā yathā cittaṃ, dhammā ca anupassitabbā, tathā tāni anupassanto citte cittānupassī, dhammesu dhammānupassīti veditabboti imamatthaṃ atidisati.
Dukkhatoti dukkhasabhāvato, dukkhanti anupassitabbāti attho.
Sesapadadvayepi eseva nayo.