Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Mahāvagga-ṭīkā >> 9. Mahāsatipaṭṭhānasuttavaṇṇanā >> Uddesavārakathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Uddesavārakathāvaṇṇanā Далее >>
Закладка

Pītavaṇṇāya pana paṭākāya kāyaṃ pariharaṇato, mallayuddhacittakatāya ca "pītamallo"ti paññāto pabbajitvā pītamallatthero nāma jāto. Tīsu rajjesūti paṇḍucoḷagoḷarajjesu. "Sabbamallā sīhaḷadīpe sakkārasammānaṃ labhantī"ti tambapaṇṇidīpaṃ āgamma. Taṃyeva aṅkusaṃ katvāti "rūpādayo 'mamā'ti na gahetabbā"ti natumhākavaggena pakāsitamatthaṃ attano cittamattahatthino aṅkusaṃ katvā. Pādesu avahantesūti ativelaṃ caṅkamanena akkamituṃ asamatthesu. Jaṇṇukehi caṅkamati "nisinne niddāya avasaro hotī"ti. Byākaritvāti attano vīriyārambhassa saphalatāpavedanamukhena sabrahmacārīnaṃ tattha ussāhaṃ janento aññaṃ byākaritvā. Bhāsitanti vacanaṃ, kassa pana tanti āha "buddhaseṭṭhassa sabbalokaggavādino"ti. "Na tumhāka"ntiādi tassa pavattiākāradassanaṃ. Tayidaṃ me saṅkhārānaṃ accantavūpasamakāraṇanti dassento "aniccā vatā"ti gāthamāhari, tena idānāhaṃ saṅkhārānaṃ khaṇe khaṇe bhaṅgasaṅkhātassa rogassa abhāvena arogo parinibbutoti dasseti.

пали english - Soma thera Комментарии
Pītavaṇṇāya pana paṭākāya kāyaṃ pariharaṇato, mallayuddhacittakatāya ca "pītamallo"ti paññāto pabbajitvā pītamallatthero nāma jāto. Because he was in the habit of carrying a yellow pennon about his body also because he adorned himself with that pennon when taking part in wrestling matches he was well-known as Pitamalla, the yellow wrestler.
Tīsu rajjesūti paṇḍucoḷagoḷarajjesu. Three kingdoms = Pandu, Cola, Gola.
"Sabbamallā sīhaḷadīpe sakkārasammānaṃ labhantī"ti tambapaṇṇidīpaṃ āgamma. He came to Tambapanni Isle — Ceylon — having got the information that wrestlers were honored and hospitably received in the island.
Taṃyeva aṅkusaṃ katvāti "rūpādayo 'mamā'ti na gahetabbā"ti natumhākavaggena pakāsitamatthaṃ attano cittamattahatthino aṅkusaṃ katvā.
Pādesu avahantesūti ativelaṃ caṅkamanena akkamituṃ asamatthesu.
Jaṇṇukehi caṅkamati "nisinne niddāya avasaro hotī"ti.
Byākaritvāti attano vīriyārambhassa saphalatāpavedanamukhena sabrahmacārīnaṃ tattha ussāhaṃ janento aññaṃ byākaritvā.
Bhāsitanti vacanaṃ, kassa pana tanti āha "buddhaseṭṭhassa sabbalokaggavādino"ti.
"Na tumhāka"ntiādi tassa pavattiākāradassanaṃ.
Tayidaṃ me saṅkhārānaṃ accantavūpasamakāraṇanti dassento "aniccā vatā"ti gāthamāhari, tena idānāhaṃ saṅkhārānaṃ khaṇe khaṇe bhaṅgasaṅkhātassa rogassa abhāvena arogo parinibbutoti dasseti.