Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Mahāvagga-ṭīkā >> 9. Mahāsatipaṭṭhānasuttavaṇṇanā >> Uddesavārakathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Uddesavārakathāvaṇṇanā Далее >>
Закладка

Puttāti orasā, aññepi vā dinnakakittimādayo ye keci. Pitāti janako, aññepi vā pituṭṭhāniyā. Bandhavāti ñātakā. Ayañhettha attho – puttā vā pitā vā bandhavā vā antakena maccunā adhipannassa abhibhūtassa maraṇato tāṇāya na honti. Kasmā? Natthi ñātīsu tāṇatāti. Na hi ñātīnaṃ vasena maraṇato ārakkhā atthi, tasmā paṭācāre "ubho puttā kālaṅkatā"tiādinā (apa. therī 1.498) mā niratthakaṃ paridevi, dhammaṃyeva pana yāthāvato passāti adhippāyo. Sotāpattiphale patiṭṭhitāti yathānulomaṃ pavattitāya sāmukkaṃsikāya dhammadesanāya pariyosāne sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhahi. Kathaṃ panāyaṃ satipaṭṭhānamaggavasena sotāpattiphale patiṭṭhāsīti āha "yasmā panā"tiādi. Na hi catusaccakammaṭṭhānakathāya vinā sāvakānaṃ ariyamaggādhigamo atthi. "Imaṃ gāthaṃ sutvā"ti panidaṃ sokavinodanavasena pavattitāya gāthāya paṭhamaṃ sutattā vuttaṃ, sāpi hi saccadesanāya parivārabandhā eva aniccatākathāti katvā. Itaragāthāyaṃ pana vattabbameva natthi. Bhāvanāti paññābhāvanā. Sā hi idha adhippetā. Tasmāti yasmā rūpādīnaṃ aniccādito anupassanāpi satipaṭṭhānabhāvanāva, tasmā. Tepīti santatimahāmattapaṭācārāpi.

пали english - Soma thera Комментарии
Puttāti orasā, aññepi vā dinnakakittimādayo ye keci.
Pitāti janako, aññepi vā pituṭṭhāniyā.
Bandhavāti ñātakā.
Ayañhettha attho – puttā vā pitā vā bandhavā vā antakena maccunā adhipannassa abhibhūtassa maraṇato tāṇāya na honti.
Kasmā?
Natthi ñātīsu tāṇatāti.
Na hi ñātīnaṃ vasena maraṇato ārakkhā atthi, tasmā paṭācāre "ubho puttā kālaṅkatā"tiādinā (apa. therī 1.498) mā niratthakaṃ paridevi, dhammaṃyeva pana yāthāvato passāti adhippāyo.
Sotāpattiphale patiṭṭhitāti yathānulomaṃ pavattitāya sāmukkaṃsikāya dhammadesanāya pariyosāne sahassanayapaṭimaṇḍite sotāpattiphale patiṭṭhahi.
Kathaṃ panāyaṃ satipaṭṭhānamaggavasena sotāpattiphale patiṭṭhāsīti āha "yasmā panā"tiādi.
Na hi catusaccakammaṭṭhānakathāya vinā sāvakānaṃ ariyamaggādhigamo atthi. For the hearers [savaka], namely, the disciples of the Buddha, there is no attainment of the Noble Path [Ariya Magga] possible, except by practicing the subject of meditation [kammatthana] of the Four Truths [Catu Sacca].
"Imaṃ gāthaṃ sutvā"ti panidaṃ sokavinodanavasena pavattitāya gāthāya paṭhamaṃ sutattā vuttaṃ, sāpi hi saccadesanāya parivārabandhā eva aniccatākathāti katvā.
Itaragāthāyaṃ pana vattabbameva natthi.
Bhāvanāti paññābhāvanā. Spiritual development [usually called meditation], is the development of wisdom [pañña bhavana].
Sā hi idha adhippetā.
Tasmāti yasmā rūpādīnaṃ aniccādito anupassanāpi satipaṭṭhānabhāvanāva, tasmā. Just the contemplation of material form (corporeality), of feeling, consciousness or mental objects, constitutes the cultivation of the Arousing of Mindfulness
Tepīti santatimahāmattapaṭācārāpi.