Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Mahāvagga-ṭīkā >> 9. Mahāsatipaṭṭhānasuttavaṇṇanā >> Uddesavārakathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Uddesavārakathāvaṇṇanā Далее >>
Закладка

Saddaṃ sutvāti "kālo bhante dhammasavanāyā"ti kālārocanasaddaṃ paccakkhato, paramparāya ca sutvā. Evaṃ ukkhipitvāti evaṃ "sundaraṃ manoharaṃ imaṃ kathaṃ chaḍḍemā"ti achaḍḍentā ucchubhāraṃ viya paggahetvā na vicaranti. Āluḷetīti viluḷito ākulo hotīti attho. Ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggoti ettāvatā idhādhippetatthe siddhe tasseva alaṅkāratthaṃ so pana yassa pubbabhāgamaggo, taṃ dassetuṃ "maggānaṭṭhaṅgiko"tiādikā gāthāpi paṭisambhidāmaggatova ānetvā ṭhapitā.

пали english - Soma thera Комментарии
Saddaṃ sutvāti "kālo bhante dhammasavanāyā"ti kālārocanasaddaṃ paccakkhato, paramparāya ca sutvā.
Evaṃ ukkhipitvāti evaṃ "sundaraṃ manoharaṃ imaṃ kathaṃ chaḍḍemā"ti achaḍḍentā ucchubhāraṃ viya paggahetvā na vicaranti.
Āluḷetīti viluḷito ākulo hotīti attho.
Ekāyanamaggo vuccati pubbabhāgasatipaṭṭhānamaggoti ettāvatā idhādhippetatthe siddhe tasseva alaṅkāratthaṃ so pana yassa pubbabhāgamaggo, taṃ dassetuṃ "maggānaṭṭhaṅgiko"tiādikā gāthāpi paṭisambhidāmaggatova ānetvā ṭhapitā. And, in order to elaborate just that and to show of which path or way the instruction in our Discourse is the preliminary part, he further quoted the following also from the Patisambhida Magga: