Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Mahāvagga-ṭīkā >> 9. Mahāsatipaṭṭhānasuttavaṇṇanā >> Uddesavārakathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Uddesavārakathāvaṇṇanā Далее >>
Закладка

Ekāyanoti ettha ayana-saddo maggapariyāyo. Na kevalaṃ ayanameva, atha kho aññepi bahū maggapariyāyāti paduddhāraṃ karonto "maggassa hī"ti ādiṃ vatvā yadi maggapariyāyo ayana-saddo, kasmā puna "maggo"ti vuttanti codanaṃ sandhāyāha "tasmā"tiādi. Tattha ekamaggoti eko eva maggo. Na hi nibbānagāmimaggo añño atthīti. Nanu satipaṭṭhānaṃ idha maggoti adhippetaṃ, tadaññe ca bahū maggadhammā atthīti? Saccaṃ atthi, te pana satipaṭṭhānaggahaṇeneva gahitā tadavinābhāvato. Tathā hi ñāṇavīriyādayo niddese gahitā, uddese pana satiyā eva gahaṇaṃ veneyyajjhāsayavasenāti daṭṭhabbaṃ. "Na dvidhāpathabhūto"ti iminā imassa maggassa anekamaggabhāvābhāvaṃ viya anibbānagāmibhāvābhāvañca dasseti. Ekenāti asahāyena. Asahāyatā ca duvidhā attadutiyatābhāvena vā, yā "vūpakaṭṭhakāyatā"ti vuccati, taṇhādutiyatābhāvena vā, yā "pavivittacittatā"ti vuccati. Tenāha "vūpakaṭṭhena pavivittacittenā"ti. Seṭṭhopi loke "eko"ti vuccati "yāva pare ekāhaṃ vo karomī"tiādīsūti āha "ekassāti seṭṭhassā"ti. Yadi saṃsārato nissaraṇaṭṭho ayanaṭṭho, aññesampi upanissayasampannānaṃ sādhāraṇato, kathaṃ bhagavatoti āha "kiñcāpī"tiādi. Imasmiṃ khoti ettha kho-saddo avadhāraṇe, tasmā imasmiṃ yevāti attho. Desanābhedoyeva heso, yadidaṃ "maggo"ti vā "ayano"ti vā. Ayana-saddo vā kammakaraṇādivibhāgo. Tenāha "atthato pana eko vā"ti.

пали english - Soma thera Комментарии
Ekāyanoti ettha ayana-saddo maggapariyāyo.
Na kevalaṃ ayanameva, atha kho aññepi bahū maggapariyāyāti paduddhāraṃ karonto "maggassa hī"ti ādiṃ vatvā yadi maggapariyāyo ayana-saddo, kasmā puna "maggo"ti vuttanti codanaṃ sandhāyāha "tasmā"tiādi.
Tattha ekamaggoti eko eva maggo.
Na hi nibbānagāmimaggo añño atthīti.
Nanu satipaṭṭhānaṃ idha maggoti adhippetaṃ, tadaññe ca bahū maggadhammā atthīti? Why is the Arousing of Mindfulness intended by the word "way"? Are there not many other factors of the way[, namely, understanding, thinking, speech, action, livelihood, effort, and concentration, besides mindfulness]?
Saccaṃ atthi, te pana satipaṭṭhānaggahaṇeneva gahitā tadavinābhāvato. To be sure there are. But all these are implied when the Arousing of Mindfulness is mentioned, because these factors exist in union with mindfulness.
Tathā hi ñāṇavīriyādayo niddese gahitā, uddese pana satiyā eva gahaṇaṃ veneyyajjhāsayavasenāti daṭṭhabbaṃ. Knowledge, energy and the like are mentioned in the analytically expository portion [niddese]. In the synopsis [uddese], however, the consideration should be regarded as that of mindfulness alone, by way of the mental disposition of those capable of being trained.
"Na dvidhāpathabhūto"ti iminā imassa maggassa anekamaggabhāvābhāvaṃ viya anibbānagāmibhāvābhāvañca dasseti.
Ekenāti asahāyena.
Asahāyatā ca duvidhā attadutiyatābhāvena vā, yā "vūpakaṭṭhakāyatā"ti vuccati, taṇhādutiyatābhāvena vā, yā "pavivittacittatā"ti vuccati.
Tenāha "vūpakaṭṭhena pavivittacittenā"ti.
Seṭṭhopi loke "eko"ti vuccati "yāva pare ekāhaṃ vo karomī"tiādīsūti āha "ekassāti seṭṭhassā"ti.
Yadi saṃsārato nissaraṇaṭṭho ayanaṭṭho, aññesampi upanissayasampannānaṃ sādhāraṇato, kathaṃ bhagavatoti āha "kiñcāpī"tiādi.
Imasmiṃ khoti ettha kho-saddo avadhāraṇe, tasmā imasmiṃ yevāti attho.
Desanābhedoyeva heso, yadidaṃ "maggo"ti vā "ayano"ti vā.
Ayana-saddo vā kammakaraṇādivibhāgo.
Tenāha "atthato pana eko vā"ti.