Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Mahāvagga-ṭīkā >> 3. Mahāparinibbānasuttavaṇṇanā >> Kammāraputtacundavatthuvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Kammāraputtacundavatthuvaṇṇanā Далее >>
Закладка

189. Sūkaramaddavanti vanavarāhassa mudumaṃsaṃ. Yasmā cundo ariyasāvako sotāpanno, aññe ca bhagavato, bhikkhusaṅghassa ca āhāraṃ paṭiyādentā anavajjameva paṭiyādenti, tasmā vuttaṃ "pavattamaṃsa"nti. Taṃ kirāti "nātitaruṇassā"tiādinā vuttavisesaṃ. Tathā hi taṃ "mudu ceva siniddhañcā"ti vuttaṃ. Mudumaṃsabhāvato hi abhisaṅkharaṇavisesena ca "maddava"nti vuttaṃ. Ojaṃ pakkhipiṃsu "ayaṃ bhagavato pacchimako āhāro"ti puññavisesāpekkhāya, taṃ pana tathāpakkhittadibbojatāya garutaraṃ jātaṃ.

пали русский - khantibalo Комментарии
Sūkaramaddavanti vanavarāhassa mudumaṃsaṃ. "Нежная свинина": нежная свинина лесного кабана.
Yasmā cundo ariyasāvako sotāpanno, aññe ca bhagavato, bhikkhusaṅghassa ca āhāraṃ paṭiyādentā anavajjameva paṭiyādenti, tasmā vuttaṃ "pavattamaṃsa"nti. Это так, потому что Чунда - вошедший в поток последователь благородных. Они, готовя Благословенному и общине монахов, готовят не заслуживая порицания, поэтому сказано "сырое мясо".
Taṃ kirāti "nātitaruṇassā"tiādinā vuttavisesaṃ.
Tathā hi taṃ "mudu ceva siniddhañcā"ti vuttaṃ.
Mudumaṃsabhāvato hi abhisaṅkharaṇavisesena ca "maddava"nti vuttaṃ.
Ojaṃ pakkhipiṃsu "ayaṃ bhagavato pacchimako āhāro"ti puññavisesāpekkhāya, taṃ pana tathāpakkhittadibbojatāya garutaraṃ jātaṃ.