Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Mahāvagga-ṭīkā >> 3. Mahāparinibbānasuttavaṇṇanā >> Mahābhūmicālavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Mahābhūmicālavaṇṇanā Далее >>
Закладка

Ijjhanassāti icchitatthasijjhanassa. Anubhavitabbassaissariyasampattiādikassa. Parittāti paṭiladdhamattā nātisubhāvitā. Tathā ca bhāvanā balavatī na hotīti āha "dubbalā"ti. Saññāsīsena hi bhāvanā vuttā. Appamāṇāti paguṇā subhāvitā. Sā hi thirā daḷhatarā hotīti āha "balavā"ti. "Parittā pathavīsaññā, appamāṇā āposaññā"ti desanāmattameva, āposaññāya pana subhāvitāya pathavīkampo sukheneva ijjhatīti ayamettha adhippāyo veditabbo. Saṃvejento dibbasampattiyā pamattaṃ sakkaṃ devarājānaṃ. Vīmaṃsanto vā tāvadeva samadhigataṃ attano iddhibalaṃ. Mahāmoggallānattherassa pāsādakampanaṃ pākaṭanti taṃ anāmasitvā saṅgharakkhitasāmaṇerassa pāsādakampanaṃ dassetuṃ "so kirāyasmā"tiādi vuttaṃ. Pūtimisso gandho etassāti pūtigandho, tena pūtigandheneva adhigatamātukucchisambhavaṃ viya gandheneva sīsena, ativiya dārako evāti attho.