Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Mahāvagga-ṭīkā >> 3. Mahāparinibbānasuttavaṇṇanā >> Ambapālīgaṇikāvatthuvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ambapālīgaṇikāvatthuvaṇṇanā Далее >>
Закладка

Sabbasaṅgāhakanti sarīragatassa ceva vatthālaṅkāragatassa cāti sabbassa nīlabhāvassa saṅgāhakaṃ vacanaṃ. Tassevāti nīlāti sabbasaṅgāhakavasena vuttaatthasseva. Vibhāgadassananti pabhedadassanaṃ. Yathā te licchavirājāno apītādivaṇṇā eva keci vilepanavasena pītādivaṇṇā khāyiṃsu, evaṃ anīlādivaṇṇā eva keci vilepanavasena nīlādivaṇṇā khāyiṃsūti vuttaṃ "na tesaṃ pakativaṇṇo nīlo"tiādi. Nīlo maṇi etesūti nīlamaṇi, indanīlamahānīlādinīlaratanavinaddhā alaṅkārā. Te kira suvaṇṇaviracite hi maṇiobhāsehi ekanīlā viya khāyanti. Nīlamaṇikhacitāti nīlaratanaparikkhittā. Nīlavatthaparikkhittāti nīlavatthanīlakampalaparikkhepā. Nīlavammikehīti nīlakaghaṭaparikkhittehi. Sabbapadesūti "pītā hontī"tiādisabbapadesu. Parivaṭṭesīti paṭighaṭṭesi. Āharanti imasmā rājapurisā balinti āhāro, tappattajanapadoti āha "sāhāranti sajanapada"nti. Aṅguliphoṭopi aṅguliyā cālanavaseneva hotīti vuttaṃ "aṅguliṃ cālesu"nti. Ambakāyāti mātugāmena. Upacāravacanaṃ hetaṃ itthīsu, yadidaṃ "ambakā mātugāmo jananikā"ti.