Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Mahāvagga-ṭīkā >> 3. Mahāparinibbānasuttavaṇṇanā >> Bhikkhuaparihāniyadhammavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Bhikkhuaparihāniyadhammavaṇṇanā Далее >>
Закладка

142. Āsannaparinibbānattāti katipayamāsādhikena saṃvaccharamattena parinibbānaṃ bhavissatīti katvā vuttaṃ. Etaṃyevāti "iti sīla"ntiādikaṃyeva iti sīlanti ettha iti-saddo pakārattho, parimāṇattho ca ekajjhaṃ katvā gahitoti āha "evaṃ sīlaṃ ettakaṃ sīla"nti. Evaṃ sīlanti evaṃ pabhedaṃ sīlaṃ. Ettakanti etaṃ paramaṃ, na ito bhiyyo. Catupārisuddhisīlanti maggassa sambhārabhūtaṃ lokiyacatupārisuddhisīlaṃ. Cittekaggatā samādhīti etthāpi eseva nayo. Yasmiṃ sīle ṭhatvāti yasmiṃ lokuttarakusalassa padaṭṭhānabhūte "pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī"ti (ma. ni. 3.431; kathā. 874) evaṃ vuttasīle patiṭṭhāya. Esoti maggaphalasamādhi. Paribhāvitoti tena sīlena sabbaso bhāvito sambhāvito. Mahapphalo hoti mahānisaṃsoti maggasamādhi tāva sāmaññaphalehi mahapphalo, vaṭṭadukkhavūpasamena mahānisaṃso. Itaro paṭippassaddhippahānena mahapphalo, nibbutisukhuppattiyā mahānisaṃso. Yamhi samādhimhiṭhatvāti yasmiṃ lokuttarakusalassa padaṭṭhānabhūte pādakajjhānasamādhimhi ceva vuṭṭhānagāminisamādhimhi ca ṭhatvā. ti maggaphalapaññā. Tena paribhāvitāti tena yathāvuttasamādhinā sabbaso bhāvitā paribhāvitā. Mahapphalamahānisaṃsatā samādhimhi vuttanayena veditabbā. Api ca te bojjhaṅgamaggaṅgajhānaṅgappabhedahetutāya mahapphalā sattadakkhiṇeyyapuggalavibhāgahetutāya mahānisaṃsāti veditabbā. Yāya paññāya ṭhatvāti yāyaṃ vipassanāpaññāyaṃ, samādhivipassanāpaññāyaṃ vā ṭhatvā. Samathayānikassa hi samādhisahagatāpi paññā maggādhigamāya visesapaccayo hotiyeva. Sammadevāti suṭṭhuyeva yathā āsavānaṃ lesopi nāvasissati, evaṃ sabbaso āsavehi vimuccati. Aggamaggakkhaṇañhi sandhāyetaṃ vuttaṃ.

пали русский - khantibalo Комментарии
Āsannaparinibbānattāti katipayamāsādhikena saṃvaccharamattena parinibbānaṃ bhavissatīti katvā vuttaṃ.
Etaṃyevāti "iti sīla"ntiādikaṃyeva iti sīlanti ettha iti-saddo pakārattho, parimāṇattho ca ekajjhaṃ katvā gahitoti āha "evaṃ sīlaṃ ettakaṃ sīla"nti.
Evaṃ sīlanti evaṃ pabhedaṃ sīlaṃ.
Ettakanti etaṃ paramaṃ, na ito bhiyyo.
Catupārisuddhisīlanti maggassa sambhārabhūtaṃ lokiyacatupārisuddhisīlaṃ.
Cittekaggatā samādhīti etthāpi eseva nayo.
Yasmiṃ sīle ṭhatvāti yasmiṃ lokuttarakusalassa padaṭṭhānabhūte "pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī"ti (ma. ni. 3.431; kathā. 874) evaṃ vuttasīle patiṭṭhāya.
Esoti maggaphalasamādhi.
Paribhāvitoti tena sīlena sabbaso bhāvito sambhāvito. "Всемерно развито": этой нравственностью всемерно развито, усовершенствовано.
Mahapphalo hoti mahānisaṃsoti maggasamādhi tāva sāmaññaphalehi mahapphalo, vaṭṭadukkhavūpasamena mahānisaṃso.
Itaro paṭippassaddhippahānena mahapphalo, nibbutisukhuppattiyā mahānisaṃso.
Yamhi samādhimhiṭhatvāti yasmiṃ lokuttarakusalassa padaṭṭhānabhūte pādakajjhānasamādhimhi ceva vuṭṭhānagāminisamādhimhi ca ṭhatvā.
Sāti maggaphalapaññā.
Tena paribhāvitāti tena yathāvuttasamādhinā sabbaso bhāvitā paribhāvitā.
Mahapphalamahānisaṃsatā samādhimhi vuttanayena veditabbā.
Api ca te bojjhaṅgamaggaṅgajhānaṅgappabhedahetutāya mahapphalā sattadakkhiṇeyyapuggalavibhāgahetutāya mahānisaṃsāti veditabbā.
Yāya paññāya ṭhatvāti yāyaṃ vipassanāpaññāyaṃ, samādhivipassanāpaññāyaṃ vā ṭhatvā.
Samathayānikassa hi samādhisahagatāpi paññā maggādhigamāya visesapaccayo hotiyeva.
Sammadevāti suṭṭhuyeva yathā āsavānaṃ lesopi nāvasissati, evaṃ sabbaso āsavehi vimuccati.
Aggamaggakkhaṇañhi sandhāyetaṃ vuttaṃ.