Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Mahāvagga-ṭīkā >> 3. Mahāparinibbānasuttavaṇṇanā >> Rājaaparihāniyadhammavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
Rājaaparihāniyadhammavaṇṇanā Далее >>
Закладка

134. Sītaṃ vā uṇhaṃ vā natthi, tāyaṃ velāyaṃ puññānubhāvena buddhānaṃ sabbakālaṃ samasītuṇhāva utu hoti, taṃ sandhāya tathā vuttaṃ. Abhiṇhaṃ sannipātāti niccasannipātā, taṃ pana niccasannipātataṃ dassetuṃ "divasassā"tiādi vuttaṃ. Sannipātabahulāti pacurasannipātā. Vosānanti saṅkocaṃ. "Yāvakīva"nti ekamevetaṃ padaṃ aniyamato parimāṇavācī, kālo cettha adhippetoti āha "yattakaṃ kāla"nti. "Vuddhiyevā"tiādinā vuttamatthaṃ byatirekamukhena dassetuṃ "abhiṇhaṃ asannipatantā hī"tiādi vuttaṃ. Ākulāti khubhitā, na pasannā. Bhijjitvāti vaggabandhato vibhajja visuṃ visuṃ hutvā.

пали русский - khantibalo Комментарии
Sītaṃ vā uṇhaṃ vā natthi, tāyaṃ velāyaṃ puññānubhāvena buddhānaṃ sabbakālaṃ samasītuṇhāva utu hoti, taṃ sandhāya tathā vuttaṃ. "нет ни жары ни холода" - в то время благодаря силе заслуг для Будды всё время погода была с равномерной жарой и холодом, в отношении этого так сказано.
Abhiṇhaṃ sannipātāti niccasannipātā, taṃ pana niccasannipātataṃ dassetuṃ "divasassā"tiādi vuttaṃ.
Sannipātabahulāti pacurasannipātā.
Vosānanti saṅkocaṃ.
"Yāvakīva"nti ekamevetaṃ padaṃ aniyamato parimāṇavācī, kālo cettha adhippetoti āha "yattakaṃ kāla"nti.
"Vuddhiyevā"tiādinā vuttamatthaṃ byatirekamukhena dassetuṃ "abhiṇhaṃ asannipatantā hī"tiādi vuttaṃ.
Ākulāti khubhitā, na pasannā.
Bhijjitvāti vaggabandhato vibhajja visuṃ visuṃ hutvā.