Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Sīlakkhandhavagga-ṭīkā >> 1. Brahmajālasuttavaṇṇanā >> Объяснение освобождения от цикла
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Объяснение освобождения от цикла
Закладка

Vīriyabalenāti mahābhinikkhamane cakkavattisiripariccāgahetubhūtavīriyappabhāvena, bodhimaṇḍūpasaṅkamane "kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatū"tiādinā (ma. ni. 2.184; saṃ. ni. 2.22; mahāni. 196) vuttacaturaṅgasamannāgatavīriyānubhāvena. Acchariyavegābhihatāti vimhayāvahakiriyānubhāvaghaṭṭitā. Paṃsukūladhovane keci "puññatejenā"ti vadanti, acchariyavegābhihatāti yuttaṃ viya dissati, vessantarajātake pāramiparipūraṇapuññatejena anekakkhattuṃ kampitattā "akālakampanenā"ti vuttaṃ. Sādhukāradānavasena akampitthayathā taṃ dhammacakkappavattane (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30). Saṅgītikālādīsupi sādhukāradānavasena akampitthāti veditabbaṃ. Ayaṃ tāvettha aṭṭhakathāya līnatthavaṇṇanā.

пали english - Бхиккху Бодхи Комментарии
Vīriyabalenāti mahābhinikkhamane cakkavattisiripariccāgahetubhūtavīriyappabhāvena, bodhimaṇḍūpasaṅkamane "kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatū"tiādinā (ma. ni. 2.184; saṃ. ni. 2.22; mahāni. 196) vuttacaturaṅgasamannāgatavīriyānubhāvena. It shook at the great renunciation through the power of energy the bodhisattva displayed in relinquishing the glory of a world-ruling monarch. At the approaching of the terrace of enlightenment it shook through the power of his energy endowed with four factors.
Acchariyavegābhihatāti vimhayāvahakiriyānubhāvaghaṭṭitā .
Paṃsukūladhovane keci "puññatejenā"ti vadanti , acchariyavegābhihatāti yuttaṃ viya dissati, vessantarajātake pāramiparipūraṇapuññatejena anekakkhattuṃ kampitattā "akālakampanenā"ti vuttaṃ. In the case of washing the dust-rags, some say it shook through the splendor of merit, but the impact of wonder appears to apply here also. In the ease of the Vessantara Jātaka, it shook numerous times through the splendor of the merit acquired m the fulfillment of the pāramīs.
Sādhukāradānavasena akampitthayathā taṃ dhammacakkappavattane (saṃ. ni. 5.1081; mahāva. 13; paṭi. ma. 2.30). In the teaching of the Brahmajāla. it shook as a sign of applause, as it did with the setting in motion of the Wheel of the Dhamma
Saṅgītikālādīsupi sādhukāradānavasena akampitthāti veditabbaṃ. and at the time of the councils, etc.
Ayaṃ tāvettha aṭṭhakathāya līnatthavaṇṇanā.