Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Sīlakkhandhavagga-ṭīkā >> 1. Brahmajālasuttavaṇṇanā >> Рассказ о странниках
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Рассказ о странниках Далее >>
Закладка

Purimoti "katamāya nu bhavathā"ti evaṃ vutto attho. Kā ca pana voti ettha ca-saddo byatireke. Tena yathāpucchitāya kathāya vakkhamānaṃ vippakatabhāvaṃ joteti. Pana-saddo vacanālaṅkāro. Yāya hi kathāya te bhikkhū sannisinnā, sā eva antarākathābhūtā vippakatā visesena puna pucchīyatīti. Aññāti antarāsaddassa atthamāha. Aññatthe hi ayaṃ antarā-saddo "bhūmantaraṃ samayantara"ntiādīsu viya. Antarāti vā vemajjheti attho. Nanu ca tehi bhikkhūhi sā kathā yathādhippāyaṃ "iti ha me"tiādinā niṭṭhapitā yevāti? Na niṭṭhāpitā bhagavato upasaṅkamanena upacchinnattā. Yadi hi bhagavā tasmiṃ khaṇe na upasaṅkameyya bhiyyopi tappaṭibaddhāyeva kathā pavatteyyuṃ, bhagavato upasaṅkamanena pana na pavattesuṃ. Tenevāha ayaṃ kho - pe - anuppatto"ti. Kasmā panettha dhammavinayasaṅgahe kariyamāne nidānavacanaṃ, nanu bhagavato vacanameva saṅgahetabbanti? Vuccatedesanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Kāladesadesakavatthudhammapaṭiggāhakapaṭibaddhā hi desanā ciraṭṭhitikā hoti, asammosadhammā saddheyyā ca. Desakālakattusotunimittehi upanibandho viya vohāravinicchayo, teneva cāyasmatā mahākassapena "brahmajālaṃ āvuso ānanda kattha bhāsita"ntiādinā desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena nidānaṃ bhāsitanti tayidamāha "kāla - pe - nidānaṃ bhāsita"nti.

пали english - Бхиккху Бодхи Комментарии
Purimoti "katamāya nu bhavathā"ti evaṃ vutto attho.
Kā ca pana voti ettha ca-saddo byatireke.
Tena yathāpucchitāya kathāya vakkhamānaṃ vippakatabhāvaṃ joteti.
Pana-saddo vacanālaṅkāro.
Yāya hi kathāya te bhikkhū sannisinnā, sā eva antarākathābhūtā vippakatā visesena puna pucchīyatīti.
Aññāti antarāsaddassa atthamāha.
Aññatthe hi ayaṃ antarā-saddo "bhūmantaraṃ samayantara"ntiādīsu viya.
Antarāti vā vemajjheti attho.
Nanu ca tehi bhikkhūhi sā kathā yathādhippāyaṃ "iti ha me"tiādinā niṭṭhapitā yevāti?
Na niṭṭhāpitā bhagavato upasaṅkamanena upacchinnattā.
Yadi hi bhagavā tasmiṃ khaṇe na upasaṅkameyya bhiyyopi tappaṭibaddhāyeva kathā pavatteyyuṃ, bhagavato upasaṅkamanena pana na pavattesuṃ.
Tenevāha ayaṃ kho - pe - anuppatto"ti.
Kasmā panettha dhammavinayasaṅgahe kariyamāne nidānavacanaṃ, nanu bhagavato vacanameva saṅgahetabbanti? Query: What was the purpose in including the introductory narrative in the compilation of the Dhamma and Vinaya? Shouldn't the collection only have included the actual words spoken by the Buddha?
Vuccatedesanāya ṭhitiasammosasaddheyyabhāvasampādanatthaṃ. Reply: The introductory narrative serves to promote the durability, non-obscuration, and credibility of the discourse.
Kāladesadesakavatthudhammapaṭiggāhakapaṭibaddhā hi desanā ciraṭṭhitikā hoti, asammosadhammā saddheyyā ca. For a discourse provided with an indication of the time, place, teacher, background story, and assembly endures long, remains free from obscuration, and is credible,
Desakālakattusotunimittehi upanibandho viya vohāravinicchayo, teneva cāyasmatā mahākassapena "brahmajālaṃ āvuso ānanda kattha bhāsita"ntiādinā desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena dhammabhaṇḍāgārikena nidānaṃ bhāsitanti tayidamāha "kāla - pe - nidānaṃ bhāsita"nti. like a business contract provided with notations of the place, date, merchandise, and conditions. Therefore, at the First Great Council, the Venerable Mahākassapa asked about the place where the Brahmajāla Sutta was spoken, etc., and the Venerable Ananda, the treasurer of the Dhamma, recited the introduction in reply.