Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Dīghanikāya (ṭīkā) >> Sīlakkhandhavagga-ṭīkā >> 1. Brahmajālasuttavaṇṇanā >> Рассказ о странниках
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Рассказ о странниках Далее >>
Закладка

Kilāsubhāvo kilamatho. Sīhaseyyaṃ kappeti sarīrassa kilāsubhāvamocanatthanti yojetabbaṃ. "Buddhacakkhunā lokaṃ voloketī"ti idaṃ pacchimayāme bhagavato bahulaāciṇṇavasena vuttaṃ. Appekadā avasiṭṭhabalañāṇehi sabbaññutañāṇena ca bhagavā tamatthaṃ sādhetīti. "Ime diṭṭhiṭṭhānā"tiādidesanā sīhanādo. Tesaṃ "vedanāpaccayā taṇhā" tiādinā paccayākāraṃ samodhānetvā. "Sineruṃ ti idaṃ brahmajāladesanāya anaññasādhāraṇattā sudukkaratādassanatthaṃ vuttaṃ. Etanti "yena, tenā"ti etaṃ padadvayaṃ. Yenāti vā hetumhi karaṇavacanaṃ, yena kāraṇena so maṇḍalamāḷo upasaṅkamitabbo, tena kāraṇena upasaṅkamīti attho, kāraṇaṃ pana "ime bhikkhū"tiādinā aṭṭhakathāyaṃ vuttaṃeva. Kaṭṭhanti nisīdanayogyaṃ dārukkhandhaṃ.

пали english - Бхиккху Бодхи Комментарии
Kilāsubhāvo kilamatho.
Sīhaseyyaṃ kappeti sarīrassa kilāsubhāvamocanatthanti yojetabbaṃ.
"Buddhacakkhunā lokaṃ voloketī"ti idaṃ pacchimayāme bhagavato bahulaāciṇṇavasena vuttaṃ.
Appekadā avasiṭṭhabalañāṇehi sabbaññutañāṇena ca bhagavā tamatthaṃ sādhetīti.
"Ime diṭṭhiṭṭhānā"tiādidesanā sīhanādo. The "lion’s roar” will be sounded in the portions of the teaching beginning “These viewpoints”, etc.
Tesaṃ "vedanāpaccayā taṇhā" tiādinā paccayākāraṃ samodhānetvā. The views will be subsumed under the law of conditionality in the passage beginning “With feeling as condition there arises in them craving.” etc.
"Sineruṃ ti idaṃ brahmajāladesanāya anaññasādhāraṇattā sudukkaratādassanatthaṃ vuttaṃ. The pair of similes about Mount Sineru and the golden mallet has the purpose of showing the extreme difficulty of teaching the Brahmajala Sutta, for that lies beyond the capacity of anybody other than (a perfectly enlightened Buddha).
Etanti "yena, tenā"ti etaṃ padadvayaṃ.
Yenāti vā hetumhi karaṇavacanaṃ, yena kāraṇena so maṇḍalamāḷo upasaṅkamitabbo, tena kāraṇena upasaṅkamīti attho, kāraṇaṃ pana "ime bhikkhū"tiādinā aṭṭhakathāyaṃ vuttaṃeva.
Kaṭṭhanti nisīdanayogyaṃ dārukkhandhaṃ.