Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Подкомментарии к корзине монашеской дисциплины >> Sāratthadīpanī-ṭīkā-1 >> Bāhiranidānakathā >> Paṭhamamahāsaṅgītikathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Paṭhamamahāsaṅgītikathāvaṇṇanā Далее >>
Закладка

Yadā have pātubhavanti dhammāti ettha itisaddo ādiattho. Tena "ātāpino jhāyato brāhmaṇassa, athassa kaṅkhā vapayanti sabbā. Yato pajānāti sahetudhamma"nti ādigāthāttayaṃ saṅgaṇhāti. Udānagāthanti pana jātiyā ekavacanaṃ, tatthāpi paṭhamagāthaṃyeva vā gahetvā vuttanti veditabbaṃ. Ettha pana yaṃ vattabbaṃ, taṃ khandhake āvi bhavissati. Pāṭipadadivaseti idaṃ "sabbaññubhāvappattassā"ti na etena sambandhitabbaṃ, "paccavekkhantassa uppannā"ti etena pana sambandhitabbaṃ. Visākhapuṇṇamāyameva hi bhagavā paccūsasamaye sabbaññutaṃ pattoti. Somanassamayañāṇenāti somanassasampayuttañāṇena. Āmantayāmīti nivedayāmi, bodhemīti attho. Vayadhammāti aniccalakkhaṇamukhena dukkhānattalakkhaṇampi saṅkhārānaṃ vibhāveti "yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā"ti (saṃ. ni. 3.15) vacanato. Lakkhaṇattayavibhāvananayeneva tadārammaṇaṃ vipassanaṃ dassento sabbatitthiyānaṃ avisayabhūtaṃ buddhāveṇikaṃ catusaccakammaṭṭhānādhiṭṭhānaṃ aviparītaṃ nibbānagāminiṃ paṭipadaṃ pakāsetīti daṭṭhabbaṃ. Idāni tattha sammāpaṭipattiyaṃ niyojeti "appamādena sampādethā"ti. Atha vā "vayadhammā saṅkhārā"ti etena saṅkhepena saṃvejetvā "appamādena sampādethā"ti saṅkhepeneva niravasesaṃ sammāpaṭipattiṃ dasseti. Appamādapadañhi sikkhattayasaṅgahitaṃ kevalaparipuṇṇaṃ sāsanaṃ pariyādiyitvā tiṭṭhatīti. Antareti antarāḷe, vemajjheti attho.

пали русский - khantibalo Комментарии
Yadā have pātubhavanti dhammāti ettha itisaddo ādiattho.
Tena "ātāpino jhāyato brāhmaṇassa, athassa kaṅkhā vapayanti sabbā.
Yato pajānāti sahetudhamma"nti ādigāthāttayaṃ saṅgaṇhāti.
Udānagāthanti pana jātiyā ekavacanaṃ, tatthāpi paṭhamagāthaṃyeva vā gahetvā vuttanti veditabbaṃ.
Ettha pana yaṃ vattabbaṃ, taṃ khandhake āvi bhavissati.
Pāṭipadadivaseti idaṃ "sabbaññubhāvappattassā"ti na etena sambandhitabbaṃ, "paccavekkhantassa uppannā"ti etena pana sambandhitabbaṃ.
Visākhapuṇṇamāyameva hi bhagavā paccūsasamaye sabbaññutaṃ pattoti.
Somanassamayañāṇenāti somanassasampayuttañāṇena.
Āmantayāmīti nivedayāmi, bodhemīti attho.
Vayadhammāti aniccalakkhaṇamukhena dukkhānattalakkhaṇampi saṅkhārānaṃ vibhāveti "yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā"ti (saṃ. ni. 3.15) vacanato.
Lakkhaṇattayavibhāvananayeneva tadārammaṇaṃ vipassanaṃ dassento sabbatitthiyānaṃ avisayabhūtaṃ buddhāveṇikaṃ catusaccakammaṭṭhānādhiṭṭhānaṃ aviparītaṃ nibbānagāminiṃ paṭipadaṃ pakāsetīti daṭṭhabbaṃ .
Idāni tattha sammāpaṭipattiyaṃ niyojeti "appamādena sampādethā"ti.
Atha vā "vayadhammā saṅkhārā"ti etena saṅkhepena saṃvejetvā "appamādena sampādethā"ti saṅkhepeneva niravasesaṃ sammāpaṭipattiṃ dasseti. Или же кратко вызвав чувство срочности словами "конструировано подвержено исчезновению" словами "избегая беспечности прилагайте усилия" в краткой форме полностью объяснил надлежащую практику.
Appamādapadañhi sikkhattayasaṅgahitaṃ kevalaparipuṇṇaṃ sāsanaṃ pariyādiyitvā tiṭṭhatīti.
Antareti antarāḷe, vemajjheti attho.