Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Abhidhammapiṭaka (aṭṭhakathā) >> Dhammasaṅgaṇi-aṭṭhakathā >> Aṭṭhasālinī nāma >> Nidānakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Nidānakathā Далее >>
Закладка

Evaṃ temāsaṃ nirantaraṃ desentassa pana tathāgatassa kabaḷīkārāhārappaṭibaddhaṃ upādinnakasarīraṃ kathaṃ yāpesīti? Paṭijagganeneva. Buddhānañhi so so kālo suvavatthito suparicchinno supaccakkho. Tasmā bhagavā dhammaṃ desentova manussaloke kālaṃ oloketi. So bhikkhācāravelaṃ sallakkhetvā nimmitabuddhaṃ māpetvā 'imassa cīvaraggahaṇaṃ pattaggahaṇaṃ sarakutti ākappo ca evarūpo nāma hotu, ettakaṃ nāma dhammaṃ desetū'ti adhiṭṭhāya pattacīvaramādāya anotattadahaṃ gacchati. Devatā nāgalatādantakaṭṭhaṃ denti. Taṃ khāditvā anotattadahe sarīraṃ paṭijaggitvā manosilātale ṭhito surattadupaṭṭaṃ nivāsetvā cīvaraṃ pārupitvā cātumahārājadattiyaṃ selamayaṃ pattaṃ ādāya uttarakuruṃ gacchati. Tato piṇḍapātaṃ āharitvā anotattadahatīre nisinno taṃ paribhuñjitvā divāvihārāya candanavanaṃ gacchati.