Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Paṭisambhidāmagga-aṭṭhakathā >> (2) Yuganaddhavaggo >> 4. Mettākathā >> Mettākathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Mettākathāvaṇṇanā Далее >>
Закладка

Mettāniddese anodhiso pharaṇāti odhi mariyādā, na odhi anodhi. Tato anodhiso, anodhitoti attho, nippadesato phusanāti vuttaṃ hoti. Odhisoti padesavasena. Disāpharaṇāti disāsu pharaṇā. Sabbeti anavasesapariyādānaṃ. Sattātipadassa attho ñāṇakathāmātikāvaṇṇanāyaṃ vutto, ruḷhīsaddena pana vītarāgesupi ayaṃ vohāro vattati vilīvamayepi bījanivisese tālavaṇṭavohāro viya. Averāti verarahitā. Abyāpajjāti byāpādarahitā. Anīghāti niddukkhā. Anigghātipi pāṭho. Sukhī attānaṃpariharantūti sukhitā hutvā attabhāvaṃ vattayantu. "Averā"ti ca sakasantāne ca pare paṭicca, parasantāne ca itare paṭicca verābhāvo dassito, "abyāpajjā"tiādīsu verābhāvā tammūlakabyāpādābhāvo, "anīghā"ti byāpādābhāvā tammūlakadukkhābhāvo, "sukhī attānaṃ pariharantū"ti dukkhābhāvāsukhena attabhāvapariharaṇaṃ dassitanti evamettha vacanasambandho veditabboti. Imesu ca "averā hontū"tiādīsu catūsupi vacanesu yaṃ yaṃ pākaṭaṃ hoti, tassa tassa vasena mettāya pharati.

пали русский - khantibalo Комментарии
Mettāniddese anodhiso pharaṇāti odhi mariyādā, na odhi anodhi.
Tato anodhiso, anodhitoti attho, nippadesato phusanāti vuttaṃ hoti.
Odhisoti padesavasena.
Disāpharaṇāti disāsu pharaṇā.
Sabbeti anavasesapariyādānaṃ.
Sattātipadassa attho ñāṇakathāmātikāvaṇṇanāyaṃ vutto, ruḷhīsaddena pana vītarāgesupi ayaṃ vohāro vattati vilīvamayepi bījanivisese tālavaṇṭavohāro viya.
Averāti verarahitā. "Без ненависти" - лишены ненависти.
Abyāpajjāti byāpādarahitā. "Без недоброжелательности" - лишены недоброжелательности.
Anīghāti niddukkhā. "Без несчастий" - без страданий.
Anigghātipi pāṭho. Или прочтение может быть "anigghā".
Sukhī attānaṃpariharantūti sukhitā hutvā attabhāvaṃ vattayantu. "счастливые, пусть заботятся о себе" - став счастливыми пусть заботятся о своей индивидуальности (теле).
"Averā"ti ca sakasantāne ca pare paṭicca, parasantāne ca itare paṭicca verābhāvo dassito, "abyāpajjā"tiādīsu verābhāvā tammūlakabyāpādābhāvo, "anīghā"ti byāpādābhāvā tammūlakadukkhābhāvo, "sukhī attānaṃ pariharantū"ti dukkhābhāvāsukhena attabhāvapariharaṇaṃ dassitanti evamettha vacanasambandho veditabboti. "Без ненависти": этим показана ненависть, возникающая в своей последовательности [совокупностей] и из-за других, в чужой последовательности из-за другого, "без недоброжелательности": [показана] коренящаяся в этой ненависти недоброжелательность, "Счастливые, пусть заботятся о себе": так показана счастливая (лёгкая?) забота о своём теле при отсутствии [физических] страданий. Так следует понимать связь слов в этой фразе.
Imesu ca "averā hontū"tiādīsu catūsupi vacanesu yaṃ yaṃ pākaṭaṃ hoti, tassa tassa vasena mettāya pharati. И что в этих четырёх фразах "без ненависти" и т.д. ясно, этим способом он распространяет дружелюбие.