Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 137 >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 137 Далее >>
Закладка

"Tattha katamāni cha nekkhammasitāni domanassāni? Rūpānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, 'pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti – 'kudāssu [kadāssu (syā. kaṃ. pī.)] nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantī'ti iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ idaṃ vuccati nekkhammasitaṃ domanassaṃ. Saddānaṃtveva - pe - gandhānaṃtveva… rasānaṃtveva… phoṭṭhabbānaṃtveva… dhammānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, 'pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti – 'kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantī'ti iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ. Yaṃ evarūpaṃ domanassaṃ idaṃ vuccati nekkhammasitaṃ domanassaṃ. Imāni cha nekkhammasitāni domanassāni.

пали english - Бхиккху Бодхи Комментарии
"Tattha katamāni cha nekkhammasitāni domanassāni? 13. "Herein, what are the six kinds of grief based on renunciation?
Rūpānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, 'pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti – 'kudāssu [kadāssu (syā. kaṃ. pī.)] nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantī'ti iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ. When, by knowing the impermanence, change, fading away, and cessation of forms, one sees as it actually is with proper wisdom that forms both formerly and now are all impermanent, suffering, and subject to change, one generates a longing for the supreme liberations thus: 'When shall I enter upon and abide in that base that the noble ones now enter upon and abide in? '1240 In one who generates thus a longing for the supreme liberations, grief arises with that longing as condition.
Yaṃ evarūpaṃ domanassaṃ idaṃ vuccati nekkhammasitaṃ domanassaṃ. Such grief as this is called grief based on renunciation.
Saddānaṃtveva - pe - gandhānaṃtveva… rasānaṃtveva… phoṭṭhabbānaṃtveva… dhammānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, 'pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya disvā anuttaresu vimokkhesu pihaṃ upaṭṭhāpeti – 'kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantī'ti iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihapaccayā domanassaṃ. "When, by knowing the impermanence, change, fading away, and cessation of sounds...of odours...of flavours...of tangibles ...of mind-objects, one sees as it actually is with proper wisdom that mind-objects both formerly and now are all impermanent, suffering, and subject to change, [219] one generates a longing for the supreme liberations thus: 'When shall I enter upon and abide in that base that the noble ones now enter upon and abide in? ' In one who thus generates a longing for the supreme liberations, grief arises with that longing as condition.
Yaṃ evarūpaṃ domanassaṃ idaṃ vuccati nekkhammasitaṃ domanassaṃ. Such grief as this is called grief based on renunciation.
Imāni cha nekkhammasitāni domanassāni. These are the six kinds of grief based on renunciation.