Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 137 >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 137 Далее >>
Закладка

"Tattha katamāni cha nekkhammasitāni somanassāni? Rūpānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ [vipariṇāmaṃ virāgaṃ nirodhaṃ (ka.)], 'pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati nekkhammasitaṃ somanassaṃ. Saddānaṃtveva… gandhānaṃtveva… rasānaṃtveva… phoṭṭhabbānaṃtveva… dhammānaṃtve aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, 'pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati nekkhammasitaṃ somanassaṃ. Imāni cha nekkhammasitāni somanassāni.

пали english - Бхиккху Бодхи Комментарии
"Tattha katamāni cha nekkhammasitāni somanassāni? 11. "Herein, what are the six kinds of joy based on renunciation?
Rūpānaṃtveva aniccataṃ viditvā vipariṇāmavirāganirodhaṃ [vipariṇāmaṃ virāgaṃ nirodhaṃ (ka.)], 'pubbe ceva rūpā etarahi ca sabbe te rūpā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. When, by knowing the impermanence, change, fading away, and cessation of forms, one sees as it actually is with proper wisdom that forms both formerly and now are all impermanent, suffering, and subject to change, joy arises.
Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati nekkhammasitaṃ somanassaṃ. Such joy as this is called joy based on renunciation.1239
Saddānaṃtveva… gandhānaṃtveva… rasānaṃtveva… phoṭṭhabbānaṃtveva… dhammānaṃtve aniccataṃ viditvā vipariṇāmavirāganirodhaṃ, 'pubbe ceva dhammā etarahi ca sabbe te dhammā aniccā dukkhā vipariṇāmadhammā'ti evametaṃ yathābhūtaṃ sammappaññāya passato uppajjati somanassaṃ. "When, by knowing the impermanence, change, fading away, and cessation of sounds...of odours...of flavours...of tangibles...[218] of mind-objects, one sees as it actually is with proper wisdom that mind-objects both formerly and now are all impermanent, suffering, and subject to change, joy arises.
Yaṃ evarūpaṃ somanassaṃ idaṃ vuccati nekkhammasitaṃ somanassaṃ. Such joy as this is called joy based on renunciation.
Imāni cha nekkhammasitāni somanassāni. These are the six kinds of joy based on renunciation.