Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Theragāthā-aṭṭhakathā-2 >> 15. Soḷasakanipāto >> 1. Aññāsikoṇḍaññattheragāthāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Aññāsikoṇḍaññattheragāthāvaṇṇanā Далее >>
Закладка

Tattha sabbe saṅkhārāti chaḷārammaṇasaṅgahā sabbe tebhūmakā pañcakkhandhā. Aniccāti "ādimajjhaantavantato, aniccantikato, tāvakālikato, tattha tattha bhijjanato na niccā"ti yadā vipassanāpaññāya passati. Atha nibbindati dukkheti atha imasmiṃ vaṭṭadukkhe nibbindati, nibbindanto dukkhaparijānanādividhinā saccāni paṭivijjhati. Esa maggo visuddhiyāti esa yathāvutto vipassanāvidhi ñāṇadassanavisuddhiyā, accantavisuddhiyā ca maggo adhigamupāyo.

пали русский - khantibalo Комментарии
Tattha sabbe saṅkhārāti chaḷārammaṇasaṅgahā sabbe tebhūmakā pañcakkhandhā.
Aniccāti "ādimajjhaantavantato, aniccantikato, tāvakālikato, tattha tattha bhijjanato na niccā"ti yadā vipassanāpaññāya passati.
Atha nibbindati dukkheti atha imasmiṃ vaṭṭadukkhe nibbindati, nibbindanto dukkhaparijānanādividhinā saccāni paṭivijjhati. "Тогда пресыщается страданием" - тогда пресыщается страданием в этом цикле (перерождений), будучи пресыщен путём понимания страдания и прочими способами постигает реальности (для благородных).
Esa maggo visuddhiyāti esa yathāvutto vipassanāvidhi ñāṇadassanavisuddhiyā, accantavisuddhiyā ca maggo adhigamupāyo.