пали |
русский - khantibalo |
Комментарии |
Evaṃ vatvā idāni tassatthassa sādhakakāraṇaṃ niddisati, "upadhī hi narassa nandanā"ti.
|
|
|
Tattha upadhīti cattāro upadhayo – kāmūpadhi, khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhīti.
|
Здесь под опорами (бывания) подразумевается 4 вида опор - чувственные желания, совокупности, умственные загрязнения, волевые конструкции.
|
|
Kāmā hi "yaṃ pañcakāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo"ti (ma. ni. 1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato upadhīyati ettha sukhanti iminā vacanatthena upadhīti vuccanti.
|
Чувственные желания называются опорами в следующем смысле: из-за основной роли удовольствия, объяснённого как "удовольствие и радость, возникающая благодаря пяти струнам чувственных удовольствий, является усладой чувственных желаний", которое опирается на чувственные желания.
|
|
Khandhāpi khandhamūlakadukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti.
|
Совокупности [называются опорами] благодаря основной роли для страданий, у которых они выступают в качестве корней; умственные загрязнения - благодаря основной роли для страданий низших миров; волевые конструкции - благодаря основной роли для страдания от пребывания.
|
|
Idha pana kāmūpadhi adhippeto.
|
|
|
So sattasaṅkhāravasena duvidho.
|
|
|
Tattha sattapaṭibaddho padhāno, taṃ dassento "puttehi gohī"ti vatvā kāraṇamāha – "upadhī hi narassa nandanā"ti.
|
|
|
Tassattho – yasmā ime kāmūpadhī narassa nandanā, nandayanti naraṃ pītisomanassaṃ upasaṃharantā, tasmā veditabbametaṃ "nandati puttehi puttimā, gopiyo gohi tatheva nandati, tvañca puttimā gopiyo ca, tasmā etehi, nanda, mā pabbajjaṃ pāṭikaṅkhi.
|
|
|
Pabbajitassa hi ete upadhayo na santi, evaṃ sante tvaṃ dukkhassantaṃ patthentopi dukkhitova bhavissasī"ti.
|
|
|