Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 2. Dhaniyasuttavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 2. Dhaniyasuttavaṇṇanā Далее >>
Закладка

Evaṃ vatvā idāni tassatthassa sādhakakāraṇaṃ niddisati, "upadhī hi narassa nandanā"ti. Tattha upadhīti cattāro upadhayo – kāmūpadhi, khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhīti. Kāmā hi "yaṃ pañcakāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo"ti (ma. ni. 1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato upadhīyati ettha sukhanti iminā vacanatthena upadhīti vuccanti. Khandhāpi khandhamūlakadukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti. Idha pana kāmūpadhi adhippeto. So sattasaṅkhāravasena duvidho. Tattha sattapaṭibaddho padhāno, taṃ dassento "puttehi gohī"ti vatvā kāraṇamāha – "upadhī hi narassa nandanā"ti. Tassattho – yasmā ime kāmūpadhī narassa nandanā, nandayanti naraṃ pītisomanassaṃ upasaṃharantā, tasmā veditabbametaṃ "nandati puttehi puttimā, gopiyo gohi tatheva nandati, tvañca puttimā gopiyo ca, tasmā etehi, nanda, mā pabbajjaṃ pāṭikaṅkhi. Pabbajitassa hi ete upadhayo na santi, evaṃ sante tvaṃ dukkhassantaṃ patthentopi dukkhitova bhavissasī"ti.

пали русский - khantibalo Комментарии
Evaṃ vatvā idāni tassatthassa sādhakakāraṇaṃ niddisati, "upadhī hi narassa nandanā"ti.
Tattha upadhīti cattāro upadhayo – kāmūpadhi, khandhūpadhi, kilesūpadhi, abhisaṅkhārūpadhīti. Здесь под опорами (бывания) подразумевается 4 вида опор - чувственные желания, совокупности, умственные загрязнения, волевые конструкции.
Kāmā hi "yaṃ pañcakāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ kāmānaṃ assādo"ti (ma. ni. 1.166) evaṃ vuttassa sukhassa adhiṭṭhānabhāvato upadhīyati ettha sukhanti iminā vacanatthena upadhīti vuccanti. Чувственные желания называются опорами в следующем смысле: из-за основной роли удовольствия, объяснённого как "удовольствие и радость, возникающая благодаря пяти струнам чувственных удовольствий, является усладой чувственных желаний", которое опирается на чувственные желания.
Khandhāpi khandhamūlakadukkhassa adhiṭṭhānabhāvato, kilesāpi apāyadukkhassa adhiṭṭhānabhāvato, abhisaṅkhārāpi bhavadukkhassa adhiṭṭhānabhāvatoti. Совокупности [называются опорами] благодаря основной роли для страданий, у которых они выступают в качестве корней; умственные загрязнения - благодаря основной роли для страданий низших миров; волевые конструкции - благодаря основной роли для страдания от пребывания.
Idha pana kāmūpadhi adhippeto.
So sattasaṅkhāravasena duvidho.
Tattha sattapaṭibaddho padhāno, taṃ dassento "puttehi gohī"ti vatvā kāraṇamāha – "upadhī hi narassa nandanā"ti.
Tassattho – yasmā ime kāmūpadhī narassa nandanā, nandayanti naraṃ pītisomanassaṃ upasaṃharantā, tasmā veditabbametaṃ "nandati puttehi puttimā, gopiyo gohi tatheva nandati, tvañca puttimā gopiyo ca, tasmā etehi, nanda, mā pabbajjaṃ pāṭikaṅkhi.
Pabbajitassa hi ete upadhayo na santi, evaṃ sante tvaṃ dukkhassantaṃ patthentopi dukkhitova bhavissasī"ti.