Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> 4. Catukkanipāto >> 1. Brāhmaṇadhammayāgasuttavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Brāhmaṇadhammayāgasuttavaṇṇanā Далее >>
Закладка

Aparo nayo – yogo vuccati bhāvanā. Yathāha "yogā ve jāyate bhūrī"ti (dha. pa. 282). Tasmā yājayogoti yājabhāvanaṃ, pariccāgabhāvanaṃ anuyuttoti attho. Bhagavā hi abhisambodhito pubbe bodhisattabhūtopi karuṇāsamussāhito anavasesato dānaṃ paribrūhento tattha ukkaṃsapāramippatto hutvā abhisambodhiṃ pāpuṇi, buddho hutvāpi tividhaṃ dānaṃ paribrūhesi visesato dhammadānaṃ, parepi tattha niyojesi. Tathā hi so veneyyayācakānaṃ kassaci saraṇāni adāsi, kassaci pañca sīlāni, kassaci dasa sīlāni, kassaci catupārisuddhisīlaṃ, kassaci dhutadhamme, kassaci cattāri jhānāni, kassaci aṭṭha samāpattiyo, kassaci pañcābhiññāyo, cattāro magge, cattāri sāmaññaphalāni, tisso vijjā, catasso paṭisambhidāti evamādilokiyalokuttarabhedaṃ guṇadhanaṃ dhammadānavasena yathādhippāyaṃ dento pare ca "dethā"ti niyojento pariccāgabhāvanaṃ paribrūhesi. Tena vuttaṃ "pariccāgabhāvanaṃ anuyutto"ti.

пали русский - khantibalo Комментарии
Aparo nayo – yogo vuccati bhāvanā.
Yathāha "yogā ve jāyate bhūrī"ti (dha. pa. 282).
Tasmā yājayogoti yājabhāvanaṃ, pariccāgabhāvanaṃ anuyuttoti attho.
Bhagavā hi abhisambodhito pubbe bodhisattabhūtopi karuṇāsamussāhito anavasesato dānaṃ paribrūhento tattha ukkaṃsapāramippatto hutvā abhisambodhiṃ pāpuṇi, buddho hutvāpi tividhaṃ dānaṃ paribrūhesi visesato dhammadānaṃ, parepi tattha niyojesi. Ведь Благословенный, будучи бодхисаттой в период до высшего постижения, толкаемый состраданием, усердно практикуя дарение без остатка, придя к мастерству в этом (?) совершенстве, достиг высшего постижения. Став Буддой он усердно занимался тройным дарением, в особенности дарением Дхаммы, и других побуждал к этому.
Tathā hi so veneyyayācakānaṃ kassaci saraṇāni adāsi, kassaci pañca sīlāni, kassaci dasa sīlāni, kassaci catupārisuddhisīlaṃ, kassaci dhutadhamme, kassaci cattāri jhānāni, kassaci aṭṭha samāpattiyo, kassaci pañcābhiññāyo, cattāro magge, cattāri sāmaññaphalāni, tisso vijjā, catasso paṭisambhidāti evamādilokiyalokuttarabhedaṃ guṇadhanaṃ dhammadānavasena yathādhippāyaṃ dento pare ca "dethā"ti niyojento pariccāgabhāvanaṃ paribrūhesi. Ведь так он кому-то из способных обучасться просящих давал прибежища, кому-то пять правил, кому-то десять правил, кому-то четыре вида очищающей нравственности, кому-то аскетические практики, кому-то четыре поглощённости ума, кому-то восемь достижений, кому-то пять сверхзнаний, четыре пути, четыре плода отшельничества, три знания, четыре толкующих знания. Посредством дарения Дхаммы давая эти и другие сокровища благих качеств, подразделяющиеся на мирские и надмирские, и побуждая других давать их, он усердно занимался развитием щедрости.
Tena vuttaṃ "pariccāgabhāvanaṃ anuyutto"ti.