Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Aṅguttaranikāya (aṭṭhakathā) >> Duka-tika-catukkanipāta-aṭṭhakathā (2-4) >> (15) 5. Maṅgalavaggo >> 10. Pubbaṇhasuttavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
10. Pubbaṇhasuttavaṇṇanā Далее >>
Закладка

156. Dasame sunakkhattantiādīsu yasmiṃ divase tayo sucaritadhammā pūritā honti, so divaso laddhanakkhattayogo nāma, tenassa sadā sunakkhattaṃ nāma hotīti vuccati. Sveva divaso katamaṅgalo nāma hoti, tenassa sadā sumaṅgalanti vuccati. Pabhātampissa sadā suppabhātameva, sayanato uṭṭhānampi suhuṭṭhitameva, khaṇopi sukkhaṇova, muhuttopi sumuhuttova. Ettha ca dasaccharapamāṇo kālo khaṇo nāma, tena khaṇena dasakkhaṇo kālo layo nāma, tena layena ca dasalayo kālo khaṇalayo nāma, tena dasaguṇo muhutto nāma, tena dasaguṇo khaṇamuhutto nāmāti ayaṃ vibhāgo veditabbo. Suyiṭṭhaṃ brahmacārisūti yasmiṃ divase tīṇi sucaritāni pūritāni, tadāssa seṭṭhacārīsu dinnadānaṃ suyiṭṭhaṃ nāma hoti. Padakkhiṇaṃ kāyakammanti taṃ divasaṃ tena kataṃ kāyakammaṃ vaḍḍhikāyakammaṃ nāma hoti. Sesapadesupi eseva nayo. Padakkhiṇāni katvānāti vaḍḍhiyuttāni kāyakammādīni katvā. Labhantatthe padakkhiṇeti padakkhiṇe vaḍḍhiattheyeva labhati. Sesaṃ uttānamevāti.

пали русский - khantibalo Комментарии
Dasame sunakkhattantiādīsu yasmiṃ divase tayo sucaritadhammā pūritā honti, so divaso laddhanakkhattayogo nāma, tenassa sadā sunakkhattaṃ nāma hotīti vuccati.
Sveva divaso katamaṅgalo nāma hoti, tenassa sadā sumaṅgalanti vuccati.
Pabhātampissa sadā suppabhātameva, sayanato uṭṭhānampi suhuṭṭhitameva, khaṇopi sukkhaṇova, muhuttopi sumuhuttova.
Ettha ca dasaccharapamāṇo kālo khaṇo nāma, tena khaṇena dasakkhaṇo kālo layo nāma, tena layena ca dasalayo kālo khaṇalayo nāma, tena dasaguṇo muhutto nāma, tena dasaguṇo khaṇamuhutto nāmāti ayaṃ vibhāgo veditabbo.
Suyiṭṭhaṃ brahmacārisūti yasmiṃ divase tīṇi sucaritāni pūritāni, tadāssa seṭṭhacārīsu dinnadānaṃ suyiṭṭhaṃ nāma hoti . "Хорошее подношение ведущим монашескую жизнь" - в тот день, когда исполнены три благих вида поведения, его дар, поданный ведущим высшую жизнь, называется хорошо поданным.
Padakkhiṇaṃ kāyakammanti taṃ divasaṃ tena kataṃ kāyakammaṃ vaḍḍhikāyakammaṃ nāma hoti. "Достойный поступок телом" - в тот день совершённый тем [человеком] поступок тела зовётся поступком тела, способствующим процветанию.
Sesapadesupi eseva nayo. В остальных строках по тому же принципу.
Padakkhiṇāni katvānāti vaḍḍhiyuttāni kāyakammādīni katvā. "Совершив достойные поступки" - совершив телесные и прочие поступки, связанные с процветанием.
Labhantatthe padakkhiṇeti padakkhiṇe vaḍḍhiattheyeva labhati. "Получит достойные блага" - получает только достойные, способствующие процветанию блага.
Sesaṃ uttānamevāti. Остальное как было объяснено.