Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Aṅguttaranikāya (aṭṭhakathā) >> Duka-tika-catukkanipāta-aṭṭhakathā (2-4) >> 4. Devadūtavaggo >> 4. Nidānasuttavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 4. Nidānasuttavaṇṇanā Далее >>
Закладка

Tatrimāni vatthūni – madhuaṅgaṇagāme kira eko damiḷadovāriko pātova baḷisaṃ ādāya gantvā macche vadhitvā tayo koṭṭhāse katvā ekena taṇḍulaṃ gaṇhāti, ekena dadhiṃ, ekaṃ pacati. Iminā nīhārena paññāsa vassāni pāṇātipātakammaṃ katvā aparabhāge mahallako anuṭṭhānaseyyaṃ upagacchati. Tasmiṃ khaṇe girivihāravāsī cūḷapiṇḍapātikatissatthero "mā ayaṃ satto mayi passante nassatū"ti gantvā tassa gehadvāre aṭṭhāsi. Athassa bhariyā, "sāmi, thero āgato"ti ārocesi. Ahaṃ paññāsa vassāni therassa santikaṃ na gatapubbo, katarena me guṇena thero āgamissati, gacchāti naṃ vadathāti. Sā "aticchatha, bhante"ti āha. Thero "upāsakassa kā sarīrappavattī"ti pucchi. Dubbalo, bhanteti. Thero gharaṃ pavisitvā satiṃ uppādetvā "sīlaṃ gaṇhissasī"ti āha. Āma, bhante, dethāti. Thero tīṇi saraṇāni datvā pañca sīlāni dātuṃ ārabhi. Tassa pañca sīlānīti vacanakāleyeva jivhā papati. Thero "vaṭṭissati ettaka"nti nikkhamitvā gato. Sopi kālaṃ katvā cātumahārājikabhavane nibbatti. Nibbattakkhaṇeyeva ca "kiṃ nu kho kammaṃ katvā mayā idaṃ laddha"nti āvajjento theraṃ nissāya laddhabhāvaṃ ñatvā devalokato āgantvā theraṃ vanditvā ekamantaṃ aṭṭhāsi. "Ko eso"ti ca vutte "ahaṃ, bhante, damiḷadovāriko"ti āha. Kuhiṃ nibbattosīti? Cātumahārājikesu, bhante, sace me ayyo pañca sīlāni adassa, upari devaloke nibbatto assaṃ. Ahaṃ kiṃ karissāmi, tvaṃ gaṇhituṃ nāsakkhi, puttakāti. So theraṃ vanditvā devalokameva gato. Idaṃ tāva kusalakamme vatthu.

пали русский - khantibalo Комментарии
Tatrimāni vatthūni – madhuaṅgaṇagāme kira eko damiḷadovāriko pātova baḷisaṃ ādāya gantvā macche vadhitvā tayo koṭṭhāse katvā ekena taṇḍulaṃ gaṇhāti, ekena dadhiṃ, ekaṃ pacati.
Iminā nīhārena paññāsa vassāni pāṇātipātakammaṃ katvā aparabhāge mahallako anuṭṭhānaseyyaṃ upagacchati.
Tasmiṃ khaṇe girivihāravāsī cūḷapiṇḍapātikatissatthero "mā ayaṃ satto mayi passante nassatū"ti gantvā tassa gehadvāre aṭṭhāsi.
Athassa bhariyā, "sāmi, thero āgato"ti ārocesi. Тогда жена сообщила: "о муж, пришёл старший монах".
Ahaṃ paññāsa vassāni therassa santikaṃ na gatapubbo, katarena me guṇena thero āgamissati, gacchāti naṃ vadathāti. "Я 50 лет не приходил к старшему монаху, из-за какого моего благого качества старший монах пришёл? Скажи ему "ступай прочь".
Sā "aticchatha, bhante"ti āha. Она сказала "идите в другое место".
Thero "upāsakassa kā sarīrappavattī"ti pucchi. Старший монах сказал: "как здоровье у мирского последователя?".
Dubbalo, bhanteti. "Слабое, о почтенный."
Thero gharaṃ pavisitvā satiṃ uppādetvā "sīlaṃ gaṇhissasī"ti āha. Старший монах вошёл в дом, установил памятование и сказал "примешь нравственные принципы?".
Āma, bhante, dethāti. "Да, почтенный, давайте."
Thero tīṇi saraṇāni datvā pañca sīlāni dātuṃ ārabhi. Старший монах дав три прибежища, собрался дать 5 нравственных правил.
Tassa pañca sīlānīti vacanakāleyeva jivhā papati. Но как только [старший монах? мирянин?] сказал "пять правил", у него отвалился язык.
Thero "vaṭṭissati ettaka"nti nikkhamitvā gato. Старший монах подумал "этого достаточно" и ушёл.
Sopi kālaṃ katvā cātumahārājikabhavane nibbatti. Он (мирянин) скончавшись, возродился в мире четырёх великих правителей.
Nibbattakkhaṇeyeva ca "kiṃ nu kho kammaṃ katvā mayā idaṃ laddha"nti āvajjento theraṃ nissāya laddhabhāvaṃ ñatvā devalokato āgantvā theraṃ vanditvā ekamantaṃ aṭṭhāsi. Возродившись он тут же подумал: "какое дело я сделал, что это получил?". Поняв, что получил это благодаря старшему монаху, он сошёл из мира божеств, поприветствовал старшего монаха и встал в одной стороне от него.
"Ko eso"ti ca vutte "ahaṃ, bhante, damiḷadovāriko"ti āha. На вопрос "кто это?" божество ответило "почтенный, это я, тамильский привратник".
Kuhiṃ nibbattosīti? "Где возродился?"
Cātumahārājikesu, bhante, sace me ayyo pañca sīlāni adassa, upari devaloke nibbatto assaṃ. "Почтенный, в мире четырёх великих правителей. Если бы почтенный дал мне пять правил, я мог бы переродиться в более высоком мире божеств."
Ahaṃ kiṃ karissāmi, tvaṃ gaṇhituṃ nāsakkhi, puttakāti. "Что я мог сделать, ты не мог принять, о сын".
So theraṃ vanditvā devalokameva gato. Он выразив почтение, ушёл в мир божеств.
Idaṃ tāva kusalakamme vatthu. Такова история его благого поступка.