Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Saṃyuttanikāya (aṭṭhakathā) >> Khandhavagga-aṭṭhakathā (22-34) >> 1. Khandhasaṃyuttaṃ >> 5. Attadīpavaggo >> СН 22.43 комментарий >> Таблица
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 22.43 комментарий
Закладка

Tenāha "anaññasaraṇā"ti. Ko panettha attā nāma? Lokiyalokuttaro dhammo. Tenevāha – "dhammadīpā dhammasaraṇā anaññasaraṇā"ti. Yonīti kāraṇaṃ – "yoni hesā, bhūmija, phalassa adhigamāyā"tiādīsu (ma. ni. 3.227) viya. Kiṃpahotikāti kiṃpabhutikā, kuto pabhavantīti attho? Rūpassa tvevāti idaṃ tesaṃyeva sokādīnaṃ pahānadassanatthaṃ āraddhaṃ. Na paritassatīti na gaṇhāti na gahati. Tadaṅganibbutoti tena vipassanaṅgena kilesānaṃ nibbutattā tadaṅganibbuto. Imasmiṃ sutte vipassanāva kathitā. Paṭhamaṃ.

пали русский - khantibalo Комментарии
Tenāha "anaññasaraṇā"ti. Поэтому сказано "не ищите другого прибежища".
Ko panettha attā nāma? Что здесь называется собой (своим)?
Lokiyalokuttaro dhammo. Мирское и надмирское [возвышенное] состояние (дхамма).
Tenevāha – "dhammadīpā dhammasaraṇā anaññasaraṇā"ti. Поэтому только и сказано: "состояние (дхамма) как остров, состояние как прибежище, нет другого прибежища".
Yonīti kāraṇaṃ – "yoni hesā, bhūmija, phalassa adhigamāyā"tiādīsu (ma. ni. 3.227) viya.
Kiṃpahotikāti kiṃpabhutikā, kuto pabhavantīti attho?
Rūpassa tvevāti idaṃ tesaṃyeva sokādīnaṃ pahānadassanatthaṃ āraddhaṃ.
Na paritassatīti na gaṇhāti na gahati.
Tadaṅganibbutoti tena vipassanaṅgena kilesānaṃ nibbutattā tadaṅganibbuto.
Imasmiṃ sutte vipassanāva kathitā.
Paṭhamaṃ.