Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Saṃyuttanikāya (aṭṭhakathā) >> Nidānavagga-aṭṭhakathā (12-21) >> 1. Nidānasaṃyuttaṃ >> 2. Āhāravaggo >> 7. Acelakassapasuttavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 7. Acelakassapasuttavaṇṇanā Далее >>
Закладка

Labheyyanti idaṃ so bhagavato santike bhikkhubhāvaṃ patthayamāno āha. Atha bhagavā yonena khandhake titthiyaparivāso (mahāva. 86) paññatto, yaṃ aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito "ahaṃ, bhante, itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ. Svāhaṃ, bhante, saṅghaṃ cattāro māse parivāsaṃ yācāmī"tiādinā nayena samādiyitvā parivasati, taṃ sandhāya yo kho, kassapa, aññatitthiyapubbotiādimāha. Tattha pabbajjanti vacanasiliṭṭhatāvasena vuttaṃ. Aparivasitvāyeva hi pabbajjaṃ labhati. Upasampadatthikena pana nātikālena gāmappavesanādīni aṭṭha vattāni pūrentena parivasitabbaṃ. Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā. Ayamettha saṅkhepo, vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāya pabbajjakkhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 86) vuttanayeneva veditabbo.

пали русский - khantibalo Комментарии
Labheyyanti idaṃ so bhagavato santike bhikkhubhāvaṃ patthayamāno āha.
Atha bhagavā yonena khandhake titthiyaparivāso (mahāva. 86) paññatto, yaṃ aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito "ahaṃ, bhante, itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ.
Svāhaṃ, bhante, saṅghaṃ cattāro māse parivāsaṃ yācāmī"tiādinā nayena samādiyitvā parivasati, taṃ sandhāya yo kho, kassapa, aññatitthiyapubbotiādimāha.
Tattha pabbajjanti vacanasiliṭṭhatāvasena vuttaṃ.
Aparivasitvāyeva hi pabbajjaṃ labhati.
Upasampadatthikena pana nātikālena gāmappavesanādīni aṭṭha vattāni pūrentena parivasitabbaṃ.
Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā. "Удовлетворены": в уме довольные исполнением восьми обязанностей.
Ayamettha saṅkhepo, vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāya pabbajjakkhandhakavaṇṇanāyaṃ (mahāva. aṭṭha. 86) vuttanayeneva veditabbo.