Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 28 >> Sāriputtasīhanādavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Sāriputtasīhanādavaṇṇanā Далее >>
Закладка

Atha thero "kassāhaṃ imaṃ pītisomanassaṃ āroceyya"nti cintento añño koci samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā mama imaṃ pasādaṃ anucchavikaṃ katvā paṭiggahetuṃ na sakkhissati, ahaṃ imaṃ somanassaṃ satthunoyeva pavedeyyāmi, satthāva me paṭiggaṇhituṃ sakkhissati, so hi tiṭṭhatu mama pītisomanassaṃ, mādisassa samaṇasatassa vā samaṇasahassassa vā samaṇasatasahassassa vā somanassaṃ pavedentassa sabbesaṃ manaṃ gaṇhanto paṭiggahetuṃ sakkoti. Seyyathāpi nāma aṭṭhārasa yojanāni avattharamānaṃ gacchantiṃ candabhāgamahānadiṃ kusumbhā vā kandarā vā sampaṭicchituṃ na sakkonti, mahāsamuddova taṃ sampaṭicchati. Mahāsamuddo hi tiṭṭhatu candabhāgā, evarūpānaṃ nadīnaṃ satampi sahassampi satasahassampi sampaṭicchati, na cassa tena ūnattaṃ vā pūrattaṃ vā paññāyati, evameva satthā mādisassa samaṇasatassa samaṇasahassassa samaṇasatasahassassa vā pītisomanassaṃ pavedentassa sabbesaṃ manaṃ gaṇhanto paṭiggahetuṃ sakkoti. Sesā samaṇabrāhmaṇādayo candabhāgaṃ kusumbhakandarā viya mama somanassaṃ sampaṭicchituṃ na sakkonti. Handāhaṃ mama pītisomanassaṃ satthunova ārocemīti pallaṅkaṃ vinibbhujitvā cammakkhaṇḍaṃ papphoṭetvā ādāya sāyanhasamaye pupphānaṃ vaṇṭato chijjitvā paggharaṇakāle satthāraṃ upasaṅkamitvā attano somanassaṃ pavedento evaṃpasanno ahaṃ, bhantetiādimāha. Tattha evaṃpasannoti evaṃ uppannasaddho, evaṃ saddahāmīti attho. Bhiyyobhiññataroti bhiyyataro abhiññāto, bhiyyatarābhiñño vā, uttaritarañāṇoti attho. Sambodhiyanti sabbaññutaññāṇe arahattamaggañāṇe vā, arahattamaggeneva hi buddhaguṇā nippadesā gahitā honti. Dve hi aggasāvakā arahattamaggeneva sāvakapāramīñāṇaṃ paṭilabhanti. Paccekabuddhā paccekabodhiñāṇaṃ. Buddhā sabbaññutaññāṇañceva sakale ca buddhaguṇe. Sabbañhi nesaṃ arahattamaggeneva ijjhati. Tasmā arahattamaggañāṇaṃ sambodhi nāma hoti. Tena uttaritaro bhagavatā natthi. Tenāha "bhagavatā bhiyyobhiññataro yadidaṃ sambodhiya"nti.

пали русский - khantibalo Комментарии
Atha thero "kassāhaṃ imaṃ pītisomanassaṃ āroceyya"nti cintento añño koci samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā mama imaṃ pasādaṃ anucchavikaṃ katvā paṭiggahetuṃ na sakkhissati, ahaṃ imaṃ somanassaṃ satthunoyeva pavedeyyāmi, satthāva me paṭiggaṇhituṃ sakkhissati, so hi tiṭṭhatu mama pītisomanassaṃ, mādisassa samaṇasatassa vā samaṇasahassassa vā samaṇasatasahassassa vā somanassaṃ pavedentassa sabbesaṃ manaṃ gaṇhanto paṭiggahetuṃ sakkoti.
Seyyathāpi nāma aṭṭhārasa yojanāni avattharamānaṃ gacchantiṃ candabhāgamahānadiṃ kusumbhā vā kandarā vā sampaṭicchituṃ na sakkonti, mahāsamuddova taṃ sampaṭicchati.
Mahāsamuddo hi tiṭṭhatu candabhāgā, evarūpānaṃ nadīnaṃ satampi sahassampi satasahassampi sampaṭicchati, na cassa tena ūnattaṃ vā pūrattaṃ vā paññāyati, evameva satthā mādisassa samaṇasatassa samaṇasahassassa samaṇasatasahassassa vā pītisomanassaṃ pavedentassa sabbesaṃ manaṃ gaṇhanto paṭiggahetuṃ sakkoti.
Sesā samaṇabrāhmaṇādayo candabhāgaṃ kusumbhakandarā viya mama somanassaṃ sampaṭicchituṃ na sakkonti .
Handāhaṃ mama pītisomanassaṃ satthunova ārocemīti pallaṅkaṃ vinibbhujitvā cammakkhaṇḍaṃ papphoṭetvā ādāya sāyanhasamaye pupphānaṃ vaṇṭato chijjitvā paggharaṇakāle satthāraṃ upasaṅkamitvā attano somanassaṃ pavedento evaṃpasanno ahaṃ, bhantetiādimāha.
Tattha evaṃpasannoti evaṃ uppannasaddho, evaṃ saddahāmīti attho. Здесь "такая убеждённость" означает "такая возникла уверенность", "так уверен".
Bhiyyobhiññataroti bhiyyataro abhiññāto, bhiyyatarābhiñño vā, uttaritarañāṇoti attho. "Превосходит в возвышенном знании" лучший из обладающих возвышенным знанием или обладающий лучшим сверхзнанием, смысл в том, что превосходит в знании.
Sambodhiyanti sabbaññutaññāṇe arahattamaggañāṇe vā, arahattamaggeneva hi buddhaguṇā nippadesā gahitā honti. "Постижение": в знании всеведения или в знании пути архатства, ведь только знанием архатства качества Будды охватываются без остатка.
Dve hi aggasāvakā arahattamaggeneva sāvakapāramīñāṇaṃ paṭilabhanti. Ведь два старших ученика только [вместе с?] знанием пути архатства обретают знание совершенств учеников.
Paccekabuddhā paccekabodhiñāṇaṃ. Паччекабудды - [обретают] знание личного постижения.
Buddhā sabbaññutaññāṇañceva sakale ca buddhaguṇe. Будды - [обретают] знание всеведения и все качества Будды.
Sabbañhi nesaṃ arahattamaggeneva ijjhati. Ведь у них оно достигает успеха только со знанием пути архатства.
Tasmā arahattamaggañāṇaṃ sambodhi nāma hoti. Поэтому знание пути архатства называется постижением.
Tena uttaritaro bhagavatā natthi. Нет никого превосходящего Благословенного в нём.
Tenāha "bhagavatā bhiyyobhiññataro yadidaṃ sambodhiya"nti. Поэтому сказал: "превосходит Благословенного в сверхзнании, а именно в постижении".