Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 27 >> Vāseṭṭhabhāradvājavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Vāseṭṭhabhāradvājavaṇṇanā Далее >>
Закладка

Tattha seṭṭho vaṇṇoti jātigottādīnaṃ paññāpanaṭṭhāne brāhmaṇova seṭṭhoti dassenti. Hīnā aññe vaṇṇāti itare tayo vaṇṇā hīnā lāmakāti vadanti. Sukkoti paṇḍaro. Kaṇhoti kāḷako. Sujjhantīti jātigottādīnaṃ paññāpanaṭṭhāne sujjhanti. Brahmuno puttāti mahābrahmuno puttā. Orasā mukhato jātāti ure vasitvā mukhato nikkhantā, ure katvā saṃvaḍḍhitāti vā orasā. Brahmajāti brahmato nibbattā. Brahmanimmitāti brahmunā nimmitā. Brahmadāyādāti brahmuno dāyādā. Hīnamattha vaṇṇaṃ ajjhupagatāti hīnaṃ vaṇṇaṃ ajjhupagatā attha. Muṇḍakesamaṇaketi nindantā jigucchantā vadanti, na muṇḍakamattañceva samaṇamattañca sandhāya. Ibbheti gahapatike. Kaṇheti kāḷake. Bandhūti mārassa bandhubhūte mārapakkhike. Pādāpacceti mahābrahmuno pādānaṃ apaccabhūte pādato jāteti adhippāyo.

пали русский - khantibalo Комментарии
Tattha seṭṭho vaṇṇoti jātigottādīnaṃ paññāpanaṭṭhāne brāhmaṇova seṭṭhoti dassenti.
Hīnā aññe vaṇṇāti itare tayo vaṇṇā hīnā lāmakāti vadanti.
Sukkoti paṇḍaro.
Kaṇhoti kāḷako.
Sujjhantīti jātigottādīnaṃ paññāpanaṭṭhāne sujjhanti. "Чисты" - по рождению, роду и прочему провозглашаются чистыми.
Brahmuno puttāti mahābrahmuno puttā.
Orasā mukhato jātāti ure vasitvā mukhato nikkhantā, ure katvā saṃvaḍḍhitāti vā orasā.
Brahmajāti brahmato nibbattā.
Brahmanimmitāti brahmunā nimmitā.
Brahmadāyādāti brahmuno dāyādā.
Hīnamattha vaṇṇaṃ ajjhupagatāti hīnaṃ vaṇṇaṃ ajjhupagatā attha.
Muṇḍakesamaṇaketi nindantā jigucchantā vadanti, na muṇḍakamattañceva samaṇamattañca sandhāya.
Ibbheti gahapatike.
Kaṇheti kāḷake.
Bandhūti mārassa bandhubhūte mārapakkhike.
Pādāpacceti mahābrahmuno pādānaṃ apaccabhūte pādato jāteti adhippāyo.