Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 27 >> Vāseṭṭhabhāradvājavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Vāseṭṭhabhāradvājavaṇṇanā Далее >>
Закладка

113. Anucaṅkamiṃsūti añjaliṃ paggayha onatasarīrā hutvā anuvattamānā caṅkamiṃsu. Vāseṭṭhaṃ āmantesīti so tesaṃ paṇḍitataro gahetabbaṃ vissajjetabbañca jānāti, tasmā taṃ āmantesi. Tumhe khvatthāti tumhe kho attha. Brāhmaṇajaccāti, brāhmaṇajātikā. Brāhmaṇakulīnāti brāhmaṇesu kulīnā kulasampannā. Brāhmaṇakulāti brāhmaṇakulato, bhogādisampannaṃ brāhmaṇakulaṃ pahāyāti attho. Na akkosantīti dasavidhena akkosavatthunā na akkosanti. Na paribhāsantīti nānāvidhāya paribhavakathāya na paribhāsantīti attho. Iti bhagavā "brāhmaṇā ime sāmaṇere akkosanti paribhāsantī"ti jānamānova pucchati. Kasmā? Ime mayā apucchitā paṭhamataraṃ na kathessanti, akathite kathā na samuṭṭhātīti kathāsamuṭṭhāpanatthāya. Tagghāti ekaṃsavacane nipāto, ekaṃseneva no, bhante, brāhmaṇā akkosanti paribhāsantīti vuttaṃ hoti. Attarūpāyāti attano anurūpāya. Paripuṇṇāyāti yathāruci padabyañjanāni āropetvā āropetvā paripūritāya. No aparipuṇṇāyāti antarā aṭṭhapitāya nirantaraṃ pavattāya.

пали русский - khantibalo Комментарии
Anucaṅkamiṃsūti añjaliṃ paggayha onatasarīrā hutvā anuvattamānā caṅkamiṃsu. "Присоединились к прогулке" - выразив почтение "жестом уважения", совершив поклон [пятью частями] стали прогуливаться вместе с ним.
Vāseṭṭhaṃ āmantesīti so tesaṃ paṇḍitataro gahetabbaṃ vissajjetabbañca jānāti, tasmā taṃ āmantesi.
Tumhe khvatthāti tumhe kho attha.
Brāhmaṇajaccāti, brāhmaṇajātikā.
Brāhmaṇakulīnāti brāhmaṇesu kulīnā kulasampannā.
Brāhmaṇakulāti brāhmaṇakulato, bhogādisampannaṃ brāhmaṇakulaṃ pahāyāti attho.
Na akkosantīti dasavidhena akkosavatthunā na akkosanti.
Na paribhāsantīti nānāvidhāya paribhavakathāya na paribhāsantīti attho.
Iti bhagavā "brāhmaṇā ime sāmaṇere akkosanti paribhāsantī"ti jānamānova pucchati.
Kasmā?
Ime mayā apucchitā paṭhamataraṃ na kathessanti, akathite kathā na samuṭṭhātīti kathāsamuṭṭhāpanatthāya.
Tagghāti ekaṃsavacane nipāto, ekaṃseneva no, bhante, brāhmaṇā akkosanti paribhāsantīti vuttaṃ hoti.
Attarūpāyāti attano anurūpāya.
Paripuṇṇāyāti yathāruci padabyañjanāni āropetvā āropetvā paripūritāya. Какие желаемые слова и выражения заготовлены, те и произносят - поэтому "не сдерживаются".
No aparipuṇṇāyāti antarā aṭṭhapitāya nirantaraṃ pavattāya. "не прекращается" - в перерывах поток [упрёков] продолжается.