Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> ДН 22 комментарий >> Samudayasaccaniddesavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Samudayasaccaniddesavaṇṇanā
Закладка

Idāni tassā taṇhāya vatthuṃ vitthārato dassetuṃ sā kho panesātiādimāha. Tattha uppajjatīti jāyati. Nivisatīti punappunaṃ pavattivasena patiṭṭhahati. Yaṃ loke piyarūpaṃ sātarūpanti yaṃ lokasmiṃ piyasabhāvañceva madhurasabhāvañca. Cakkhu loketiādīsu lokasmiñhi cakkhādīsu mamattena abhiniviṭṭhā sattā sampattiyaṃ patiṭṭhitā attano cakkhuṃ ādāsatalādīsu nimittaggahaṇānusārena vippasannaṃ pañcapasādaṃ suvaṇṇavimāne ugghāṭitamaṇisīhapañjaraṃ viya maññanti, sotaṃ rajatapanāḷikaṃ viya, pāmaṅgasuttaṃ viya ca maññanti, "tuṅganāsā"ti laddhavohāraṃ ghānaṃ vaṭṭitvā ṭhapitaharitālavaṭṭaṃ viya maññanti, jivhaṃ rattakambalapaṭalaṃ viya mudusiniddhamadhurasadaṃ maññanti, kāyaṃ sālalaṭṭhiṃ viya, suvaṇṇatoraṇaṃ viya ca maññanti, manaṃ aññesaṃ manena asadisaṃ uḷāraṃ maññanti. Rūpaṃ suvaṇṇakaṇikārapupphādivaṇṇaṃ viya, saddaṃ mattakaravīka kokilamandadhamitamaṇivaṃsanigghosaṃ viya, attanā paṭiladdhāni catusamuṭṭhānikagandhārammaṇādīni "kassaññassa evarūpāni atthī"ti maññanti. Tesaṃ evaṃ maññamānānaṃ tāni cakkhādīni piyarūpāni ceva sātarūpāni ca honti. Atha nesaṃ tattha anuppannā ceva taṇhā uppajjati, uppannā ca taṇhā punappunaṃ pavattivasena nivisati. Tasmā bhagavā "cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjatī"tiādimāha. Tattha uppajjamānāti yadā uppajjamānā hoti, tadā ettha uppajjatīti attho. Esa nayo sabbattha.

пали русский - khantibalo Комментарии
Idāni tassā taṇhāya vatthuṃ vitthārato dassetuṃ sā kho panesātiādimāha.
Tattha uppajjatīti jāyati.
Nivisatīti punappunaṃ pavattivasena patiṭṭhahati.
Yaṃ loke piyarūpaṃ sātarūpanti yaṃ lokasmiṃ piyasabhāvañceva madhurasabhāvañca. "Что бы в мире ни было приятным и милым": что в мире имеет природу приятного и сладкого.
Cakkhu loketiādīsu lokasmiñhi cakkhādīsu mamattena abhiniviṭṭhā sattā sampattiyaṃ patiṭṭhitā attano cakkhuṃ ādāsatalādīsu nimittaggahaṇānusārena vippasannaṃ pañcapasādaṃ suvaṇṇavimāne ugghāṭitamaṇisīhapañjaraṃ viya maññanti, sotaṃ rajatapanāḷikaṃ viya, pāmaṅgasuttaṃ viya ca maññanti, "tuṅganāsā"ti laddhavohāraṃ ghānaṃ vaṭṭitvā ṭhapitaharitālavaṭṭaṃ viya maññanti, jivhaṃ rattakambalapaṭalaṃ viya mudusiniddhamadhurasadaṃ maññanti, kāyaṃ sālalaṭṭhiṃ viya, suvaṇṇatoraṇaṃ viya ca maññanti, manaṃ aññesaṃ manena asadisaṃ uḷāraṃ maññanti. "Глаз (зрение) в мире" и т.д.: ведь существа в мире привязавшись эгоистичной привязанностью к глазу и прочему, утвердившись в благополучии, благодаря схватыванию представления в зеркале и прочем считают свой глаз подобным прозрачному драгоценному камню в окне "львиные доспехи" пятиэтажного золотого дворца, ухо - подобно серебряной трубке и повязке... ум мнит несравнимым и превосходящим ум других.
Rūpaṃ suvaṇṇakaṇikārapupphādivaṇṇaṃ viya, saddaṃ mattakaravīka kokilamandadhamitamaṇivaṃsanigghosaṃ viya, attanā paṭiladdhāni catusamuṭṭhānikagandhārammaṇādīni "kassaññassa evarūpāni atthī"ti maññanti. Образное как имеющее цвет золота, каникары, цветов и прочего, звук подобный кукушке в брачный период ..., своё имущество мнит как четыре драгоценных камня из Кандагара - "у кого ещё такие есть?".
Tesaṃ evaṃ maññamānānaṃ tāni cakkhādīni piyarūpāni ceva sātarūpāni ca honti. У тех, кто такое мнит, этот глаз и прочее являются приятными и милыми.
Atha nesaṃ tattha anuppannā ceva taṇhā uppajjati , uppannā ca taṇhā punappunaṃ pavattivasena nivisati. Тогда у них невозникшая жажда возникает, а возникшая жажда благодаря многократному функционированию закрепляется.
Tasmā bhagavā "cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjatī"tiādimāha.
Tattha uppajjamānāti yadā uppajjamānā hoti, tadā ettha uppajjatīti attho.
Esa nayo sabbattha.