Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию длинных наставлений >> Комментарий к ДН 14 >> Bodhisattadhammatāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Bodhisattadhammatāvaṇṇanā Далее >>
Закладка

Mahāpurisassa hi jātadivase dasasahassilokadhātu kampi. Dasasahassilokadhātumhi devatā ekacakkavāḷe sannipatiṃsu. Paṭhamaṃ devā paṭiggaṇhiṃsu, pacchā manussā. Tantibaddhā vīṇā cammabaddhā bheriyo ca kenaci avāditā sayameva vajjiṃsu. Manussānaṃ andubandhanādīni khaṇḍākhaṇḍaṃ chijjiṃsu. Sabbarogā vūpasamiṃsu, ambilena dhotatambamalaṃ viya vigacchiṃsu. Jaccandhā rūpāni passiṃsu. Jaccabadhirā saddaṃ suṇiṃsu. Pīṭhasappī javasampannā ahesuṃ. Jātijaḷānampi eḷamūgānaṃ sati patiṭṭhāsi. Videsapakkhandā nāvā supaṭṭanaṃ pāpuṇiṃsu. Ākāsaṭṭhakabhūmaṭṭhakaratanāni sakatejobhāsitāni ahesuṃ. Verino mettacittaṃ paṭilabhiṃsu. Avīcimhi aggi nibbāyi. Lokantaresu āloko udapādi. Nadīsu jalaṃ nappavattati. Mahāsamudde madhurasaṃ udakaṃ ahosi. Vāto na vāyi. Ākāsapabbatarukkhagatā sakuṇā bhassitvā pathavigatā ahesuṃ. Cando ativiroci. Sūriyo na uṇho, na sītalo, nimmalo utusampanno ahosi. Devatā attano attano vimānadvāre ṭhatvā apphoṭanaseḷanacelukkhepādīhi mahākīḷakaṃ kīḷiṃsu. Cātuddīpikamahāmegho vassi. Mahājanaṃ neva khudā na pipāsā pīḷesi. Dvārakavāṭāni sayameva vivariṃsu. Pupphūpagaphalūpagā rukkhā pupphaphalāni gaṇhiṃsu. Dasasahassilokadhātu ekaddhajamālā ahosi.