Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Vinayapiṭaka (aṭṭhakathā) >> Cūḷavagga-aṭṭhakathā >> 10. Bhikkhunikkhandhakaṃ >> Mahāpajāpatigotamīvatthukathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Mahāpajāpatigotamīvatthukathā Далее >>
Закладка

Mañjiṭṭhikā nāma rogajātīti ucchūnaṃ antorattabhāvo. Mahato taḷākassa paṭikacceva āḷinti iminā pana etamatthaṃ dasseti – yathā mahato taḷākassa āḷiyā abaddhāyapi kiñci udakaṃ tiṭṭheyya, paṭhamameva baddhāya pana yaṃ abaddhapaccayā na tiṭṭheyya, tampi tiṭṭheyya; evameva ye ime anuppanne vatthusmiṃ paṭikacceva avītikkamanatthāya garudhammā paññattā. Tesu apaññattesupi mātugāmassa pabbajitattā pañceva vassasatāni saddhammo tiṭṭheyya. Paṭikacceva paññattattā pana aparānipi pañcavassasatāni ṭhassatīti evaṃ paṭhamaṃ vuttaṃ vassasahassameva ṭhassatīti. Vassasahassanti cetaṃ paṭisambhidāpabhedappattakhīṇāsavavaseneva vuttaṃ. Tato pana uttarimpi sukkhavipassakakhīṇāsavavasena vassasahassaṃ, anāgāmivasena vassasahassaṃ, sakadāgāmivasena vassasahassaṃ, sotāpannavasena vassasahassanti evaṃ pañcavassasahassāni paṭivedhasaddhammo ṭhassati. Pariyattidhammopi tāniyeva. Na hi pariyattiyā asati paṭivedho atthi, nāpi pariyattiyā sati paṭivedho na hoti; liṅgaṃ pana pariyattiyā antarahitāyapi ciraṃ pavattissatīti.