Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Vinayapiṭaka (aṭṭhakathā) >> Pācittiya-aṭṭhakathā >> 5. Pācittiyakaṇḍaṃ >> 3. Ovādavaggo >> 1. Ovādasikkhāpadavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 1. Ovādasikkhāpadavaṇṇanā Далее >>
Закладка

Tattha sāmīcikammanti maggasampadānabījanapānīyāpucchanādikaṃ anucchavikavattaṃ. Ettha ca bhikkhuniyā bhikkhussa abhivādanaṃ nāma antogāme vā bahigāme vā antovihāre vā bahivihāre vā antaraghare vā rathikāya vā antamaso rājussāraṇāyapi vattamānāya deve vassamāne sakaddamāya bhūmiyā chattapattahatthāyapi hatthiassādīhi anubaddhāyapi kātabbameva. Ekābaddhāya pāḷiyā bhikkhācāraṃ pavisante disvā ekasmiṃ ṭhāne "vandāmi ayyā"ti vandituṃ vaṭṭati. Sace antarantarā dvādasahatthe muñcitvā gacchanti, visuṃ visuṃ vanditabbā. Mahāsannipāte nisinne ekasmiṃyeva ṭhāne vandituṃ vaṭṭati. Esa nayo añjalikammepi. Yattha katthaci nisinnāya pana paccuṭṭhānaṃ kātabbaṃ, tassa tassa sāmīcikammassa anurūpe padese ca kāle ca taṃ taṃ kātabbaṃ.