Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Vinayapiṭaka (aṭṭhakathā) >> Pārājikakaṇḍa-aṭṭhakathā >> 2. Saṅghādisesakaṇḍaṃ >> 5. Sañcarittasikkhāpadavaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 5. Sañcarittasikkhāpadavaṇṇanā Далее >>
Закладка

303. Idāni "itthiyā vā purisamati"nti ettha adhippetā itthiyo pabhedato dassetvā tāsu sañcarittavasena āpattibhedaṃ dassetuṃ "dasa itthiyo"tiādimāha. Tattha māturakkhitāti mātarā rakkhitā. Yathā purisena saṃvāsaṃ na kappeti, evaṃ mātarā rakkhitā, tenassa padabhājanepi vuttaṃ – "mātā rakkhati gopeti issariyaṃ kāreti vasaṃ vattetī"ti. Tattha rakkhatīti katthaci gantuṃ na deti. Gopetīti yathā aññe na passanti, evaṃ guttaṭṭhāne ṭhapeti. Issariyaṃ kāretīti serivihāramassā nisedhentī abhibhavitvā pavattati. Vasaṃ vattetīti "idaṃ karohi, idaṃ mā akāsī"ti evaṃ attano vasaṃ tassā upari vatteti. Etenupāyena piturakkhitādayopi ñātabbā. Gottaṃ vā dhammo vā na rakkhati, sagottehi pana sahadhammikehi ca ekaṃ satthāraṃ uddissa pabbajitehi ekagaṇapariyāpannehi ca rakkhitā "gottarakkhitā dhammarakkhitā"ti vuccati, tasmā tesaṃ padānaṃ "sagottā rakkhantī"tiādinā nayena padabhājanaṃ vuttaṃ.

пали english - I.B. Horner русский - khantibalo Комментарии
Idāni "itthiyā vā purisamati"nti ettha adhippetā itthiyo pabhedato dassetvā tāsu sañcarittavasena āpattibhedaṃ dassetuṃ "dasa itthiyo"tiādimāha.
Tattha māturakkhitāti mātarā rakkhitā.
Yathā purisena saṃvāsaṃ na kappeti, evaṃ mātarā rakkhitā, tenassa padabhājanepi vuttaṃ – "mātā rakkhati gopeti issariyaṃ kāreti vasaṃ vattetī"ti. Она под защитой матери в том смысле, что не даёт ей встречаться с мужчиной, поэтому в объяснении сказано: "мать её защищает, охраняет, властвует над ней, управляет ей".
Tattha rakkhatīti katthaci gantuṃ na deti. the mother lets her go nowhere. Здесь "защищает" означает, что мать не даёт ей никуда ходить.
Gopetīti yathā aññe na passanti, evaṃ guttaṭṭhāne ṭhapeti. she puts her in a place so (well) guarded that other people cannot see (her). "Охраняет" означает, что мать помещает её в столь хорошо охраняемое место, что другие люди не могут её видеть.
Issariyaṃ kāretīti serivihāramassā nisedhentī abhibhavitvā pavattati. restrains her from living in lodgings of her own choice, and overrules her. "Властвует над ней" означает, что запрещает ей жить в том жилище, где она захочет, и верховенствует над ней.
Vasaṃ vattetīti "idaṃ karohi, idaṃ mā akāsī"ti evaṃ attano vasaṃ tassā upari vatteti. “Saying ‘do this, do not do that.’ "Управляет ей" своей властью над ней властвует, говоря "это делай, то не делай".
Etenupāyena piturakkhitādayopi ñātabbā. По тому же принципу следует понимать тип "под защитой отца" и прочие.
Gottaṃ vā dhammo vā na rakkhati, sagottehi pana sahadhammikehi ca ekaṃ satthāraṃ uddissa pabbajitehi ekagaṇapariyāpannehi ca rakkhitā "gottarakkhitā dhammarakkhitā"ti vuccati, tasmā tesaṃ padānaṃ "sagottā rakkhantī"tiādinā nayena padabhājanaṃ vuttaṃ. neither lineage nor dhamma protects her, but she is protected by her own clans-people and by those regarding dhamma who, on account of one teacher, have gone forth belonging to one company. Ни семейный клан ни Дхамма не защищают её, но она под защитой людей своего семейного клана и тех принадлежащих [вместе с ней?] к одной доктрине, кто оставил мирскую жизнь, став учениками одного и того же учителя, принадлежа к одной группе.