Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Vinayapiṭaka (aṭṭhakathā) >> Pārājikakaṇḍa-aṭṭhakathā >> Verañjakaṇḍavaṇṇanā >> Vinayapaññattiyācanakathāvaṇṇanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Vinayapaññattiyācanakathāvaṇṇanā Далее >>
Закладка

Lābhaggamahattanti lābhassa aggamahattaṃ; yo lābhassa aggo uttamo mahantabhāvo, taṃ patto hotīti attho. Lābhena vā aggamahattampi, lābhena seṭṭhattañca mahantattañca pattoti attho. Saṅgho hi yāva na lābhaggamahattaṃ patto hoti, tāva na lābhaṃ paṭicca āsavaṭṭhānīyā dhammā uppajjanti. Patte pana uppajjanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti – "yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiya"nti (pāci. 270). Idañhi lābhaggamahattaṃ patte saṅghe sikkhāpadaṃ paññattaṃ.