Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Подкомментарии >> Suttapiṭaka (ṭīkā) >> Saṃyuttanikāya (ṭīkā) >> СН 44 подкомментарий >> СН 44.9 подкомментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
СН 44.9 подкомментарий Далее >>
Закладка

418. Nānāvidhanti taṃtaṃdiṭṭhivādapaṭisaṃyuttaṃ aññampi vā nānāvidhaṃ tiracchānakathaṃ. Bahūnaṃ kutūhaluppattiṭṭhānatoti yojanā. Yāva ābhassarabrahmalokā gacchatīti agginā kappavuṭṭhānakāle gacchati, taṃ sandhāya vuttaṃ. Imañca kāyanti imaṃ rūpakāyaṃ. Cuticittena nikkhipatīti cuticittena bhijjamānena nikkhipati. Cuticittassa hi oraṃ sattarasamassa cittassa uppādakkhaṇe uppannaṃ kammajarūpaṃ cuticittena saddhiṃ nirujjhati, tato paraṃ kammajarūpaṃ na uppajjati. Yadi uppajjeyya, maraṇaṃ na siyā, cuticittaṃ rūpaṃ na samuṭṭhāpeti, āhārajassa ca asambhavo eva, utujaṃ pana vattateva. Yasmā paṭisandhikkhaṇe satto aññataraṇāya upapajjati nāma, cutikkhaṇe paṭisandhicittaṃ aladdhaṃ aññataraṇāya, tasmā vuttaṃ "cutikkhaṇe - pe - hotī"ti.

пали русский - khantibalo Комментарии
418.Nānāvidhanti taṃtaṃdiṭṭhivādapaṭisaṃyuttaṃ aññampi vā nānāvidhaṃ tiracchānakathaṃ.
Bahūnaṃ kutūhaluppattiṭṭhānatoti yojanā.
Yāva ābhassarabrahmalokā gacchatīti agginā kappavuṭṭhānakāle gacchati, taṃ sandhāya vuttaṃ.
Imañca kāyanti imaṃ rūpakāyaṃ.
Cuticittena nikkhipatīti cuticittena bhijjamānena nikkhipati. "Слагает с моментом ума ухода": слагает с прекращением момента ума ухода.
Cuticittassa hi oraṃ sattarasamassa cittassa uppādakkhaṇe uppannaṃ kammajarūpaṃ cuticittena saddhiṃ nirujjhati, tato paraṃ kammajarūpaṃ na uppajjati. Ведь порождённая каммой материя уничтожается вместе с моментом ума ухода, который возникает после 17 моментов ума. После него порождённая каммой материя не возникает.
Yadi uppajjeyya, maraṇaṃ na siyā, cuticittaṃ rūpaṃ na samuṭṭhāpeti, āhārajassa ca asambhavo eva, utujaṃ pana vattateva. Если бы возникало, не было бы смерти. Момент ума ухода не порождает материю, даже порождённое питанием не способно породить, но лишь порождённое температурой такое может.
Yasmā paṭisandhikkhaṇe satto aññataraṇāya upapajjati nāma, cutikkhaṇe paṭisandhicittaṃ aladdhaṃ aññataraṇāya, tasmā vuttaṃ "cutikkhaṇe - pe - hotī"ti. Поскольку в момент воссоединения существо возникает в чужой сфере влияния (?), в момент ума ухода момент ума воссоединения не получает чужой сферы влияния, поэтому сказано "не возродилось лишь в момент ума". āṇā может быть ещё "сфера влияния"
Все комментарии (2)